________________
Shri Mahavir Jain Aradhana Kendra
४६ ]
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ आचाराङ्ग-सूत्रम्
- ये अन्धमन्भे, अपेगे अन्धमच्छे, अप्पेगे पायमन्भे, अप्पेगे
२
पेगे जाणुमव्ये २ अप्पेगे
२
भिम पेगे उरमन्भे २
पेगे बाहुमन्भे २ पेगे गीवमब्भे २
दंतमव्भे २, अपेगे जिब्भमव्ये
पायमच्छे, अपेगे गुफ्फमन्भे २ अगे जंघम ऊरुममे २, पेडिम मे २ अपेगे पास २ पिट्टिमन्भे २ पेगे खंधमभे २ पेगे हम भे २,
२,
अप्पे थप २ पेगे अंगुलिम २ होम २, म २, पेगलम २, पेगे गंडमव्भे २ पेगे काम णासमध्ये २ अपगे अच्छिमध्ये २ अपेगे भमुहममे २ पेगे गिडालम मे २ पेगे सीसम २ अपेगे संपमारए, अपेगे उद्दव (१६)
पेगे उदरम मे २
पेगे हिययमन्भे २
For Private And Personal
पेगे हत्थमन्ये २
पेगे
हणुमव्भे २
पेगे तालु
२ अप्पेगे
संस्कृतच्छाया - तद्ब्रवीमि अप्येकः अन्धमाभिन्द्यात्, अप्येकोऽन्धमाच्छिन्द्यात्, अप्येकः पादमाभिन्द्यात् श्रप्येकः पादमच्छिन्द्यात् अप्येको गुल्फमा भिन्द्यात् २, अप्येको जंघामा भिन्द्यात् २, अप्येको जानुमा भिन्द्यात् २, अप्येकः ऊरुमाभिन्द्यात् २ अप्येकः कटिम् ०१ अप्येकः नाभिम्, अप्येकः उदरम्, अप्येकः पार्श्वम्, अप्येकः पृष्ठम्, अप्येकः उरम्, श्रप्येकः हृदयम्, अप्येकः स्तनम् अप्येकः स्कन्धम्, अप्येकः बाहुम्, अप्येकः हस्तम्, अप्येकः अंगुलिम्, अप्येकः नखम्, अप्येकः ग्रीवाम्, अप्येकः हनुकम्, अप्येकः श्रोष्ठम्, अप्येकः दन्तम्, अप्येकः जिह्वाम्, अप्येकः तालुम्, अप्यकः गलम्, अप्येकः गण्डम्, अप्येकः कर्णम्, अध्येकः नाविकाम्, अप्येकः अक्षि, अप्येकः भ्रुवम्, अप्येकः ललाटम्, अप्येकः शीर्षमाभिन्द्यात्, अप्येकः शीर्षमाच्छिन्द्यात्, अप्येकः संप्रमारयेत्, अप्येकः श्रपद्रापयेत् ।
1
I
1
शब्दार्थ - से वह | बेमि कहता हूँ । अपि-जैसे | एगे कोई प्राणी । अन्धं-जन्माध को । भे= माले से भेदे । अप्पेगे= कोई | अंध-अंधे को । अच्छे-छेदे । पायमन्भे २ = पांव को छेदे भेदे । गुप्कंटकने को । जंध-पिंडली को । जाणु - घुटने को। उरू = जंघा को । कर्डि= कमर को । साभि= नाभि को । उयरं = पेट को । पास पसली को । पिडिपीठ को । उरं=छाती को । हिययं हृदय को । थ=स्तन को । खंर्ध=कंधे को । बाहुं भुजा को । हत्थं-हाथ को । अंगुलिं अंगुली को । गहनख को | गीवं गर्दन को । हयं दुड्ढी को । हो ओष्ठ को | दतं दात को | जीहं= जीभ को । तालु तालु को । गलं गले को | गंडं गाल को । करणं कान को । खासं नाक को ।
1
१ - 'आभिन्यात्' आच्छिन्द्यात्, इति पदद्वयं सर्वत्र योजनीयम्