Book Title: Acharanga Sutram
Author(s): Saubhagyamal Maharaj, Basantilal Nalvaya,
Publisher: Jain Sahitya Samiti

View full book text
Previous | Next

Page 667
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ख] पृष्टनं. पृष्ट नं. ४४४ पकुव्वइ, पगठभइ। अभिहडं दलामि से पुव्यामेव जाणेजा४४७ धूयवायं, धूयोवायं धुयवायं । पाउसन्तो गाहावई ! जंणं तुमं मम अट्ठाए ४५६ अहेगे, सहिए। असणं वा एसि नो खलु मे कप्पइ एयप्प४६६ लाघवं श्रागममाणे-भवह, एवं खलु से उध- गारं असणं वा भोत्तए वा पायए वा अन्ने __गरणलाघवियं तवं कम्मक्खय-कारणं करेइ। वा तहप्पगारए। ४८७ समुद्राए अविहिंसा सुव्वया दंता, समुट्ठाए ५५० श्रासाएमाणे, आढायमाणे। समणा भविस्सामो अणगारा अकिंचणा ५६५ वसुमन्तो, बुसीमन्तो। अपुत्ता अपसू अविहिंसगा सुव्वय दन्ता ५६५ श्रारम्भाश्रो, कम्मुणाओ। परदत्तभोइणो पावकम्मं नो करिस्सामो।। ५६७ अन्तियं, कारणा। (ग) श्राइक्खे विभए, यहाँ नागार्जुनीय पाठ ऐसा ५८१ धुववन्नं, सुहुमं वरणं, धुवं अन्नं । है-खलु भिक्खू बहुस्सुए, बब्भागमे श्राह- ५८६ पुट्ठो वि नाभिभासिंसु, पुढे व से अपुढे वा, रणहेउकुसले धम्मकहालद्धिसम्पन्ने खेत्तं पुटो व सो अपुटो वा नो अणुनाइ पावर्ग कालं पुरिसं समासज्ज के अयं पुरिसे कं वा भगवं इति नागार्जनीय पाठः। दरिसणं अभिसम्पन्ने एवं गुणजाईए पभू ५६६ बहुसो अपडिन्नण, अपडिन्नण वीरेण । धम्मस्स आघवेत्तए। ६०१ निदं पि नो पगामाए सेवइ य भगवं उट्ठाए, (ब) विनोवाए, वियाघाए। निद्दा वि न पगामा श्रासी तहेव उठाए। (ब) कालोवणीए इत्यादि, जइ खलु अहं अपुगणे । ६०३ समिए फासाइं विरूवरूवाइं सहिए इति मन्ता आउतेउकालं करिस्सामि तो परिणालोवे . भगवं अणगारे। अकित्ती, दुग्गइगमणागमणं च भविस्सइ । ६०४ अयमुत्तमे से धम्मे, को एत्थ सामी ठिो। ५२६ सन्निहाणसत्थस्स, सन्निहाणस्स। ६०५ सक्खामो, चाएस्सामो। ५४२ से एवं वयंतस्स इत्यादि, तं भिक्खु केइ । ६१३ न से कप्पे, न सेवित्था। गाहावई उवसंकमित्त बूया-आउसंतो । ६१६ मायइ समाहिमपडिन्ने, झायई समियं समणा ! अहं णं तव अटाए असणं वा ४ । पेहमाणो, पेहमाणे समाहिमपडिन्ने । For Private And Personal

Loading...

Page Navigation
1 ... 665 666 667 668 669 670