________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टम अध्ययन सप्तम उद्देशक ]
[ ५६१
एवं भवइ – अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ प्रहटु दलहस्सामि श्राहडं च नो साइस्सामि २ । जस्स णं भिक्खुस्स एवं भवई - श्रहं च खलु असणं वा ४ आहट्टु नो दलइस्सामि श्राहडं च साइज्जिस्सामि ३ | जस्स एणं भिक्खुस्स एवं भवइ - श्रहं च खलु श्रन्नसिं भिक्खूणं असणं वा ४ प्राट्टु नो दलइस्सामि ग्राहडं च नो साइजिस्सामि ४ । श्रहं च खलु तेण हाइरित्ते । श्रहेसणिज्जेण महापरिग्गहिएण असणेण वा ४ अभिकख साह - म्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण श्रहाइरित्तेण महेस पिजेण महापरिग्गहिण असणेण वा पाणेण वा ४ अभिकख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि लाघवियं श्रागममाणे जाव सम्मत्तमेव समभिजाणिया।
संस्कृतच्छाया- -यस्य भिक्षोरेवं भवति - अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनं वा ४ श्राहृत्य दास्याम्याहृतं च स्वादयिष्यामि १ | यस्य भिक्षोरेवं भवति - अहं च खल्वन्येभ्यो भिक्षुभ्योऽशन वा ४ श्राहृत्य दास्यामि, आहृतं च नो स्वादयिष्यामि २ । यस्य भिक्षोरेवं भवति - श्रहं च खल्वशनं वा ४ माहृत्य नो दास्यामि श्राहृतं च स्वादयिष्यामि ३ । यस्य भिक्षोरेवं भवति - श्रहं च खल्वन्येभ्यो भिक्षुभ्योऽशनं वा ४ आहृत्य नो दास्यामि श्राहृतं च नो स्वादयिष्यामि ४ । श्रहं च खलु तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन वा ४ अभिकाक्ष्य साधर्मिकस्य कुर्याम् वैयावृत्यं कर लाय. अहं चापि तेन यथातिरिक्तन यथैषणीयेन यथापरी गृहीतेनाशनेन वा पानकेन वा अभिकाङ्क्ष्य साधम्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि लाघविकमागमयन् यावत् सम्यक्त्वमेव सममिजानीयात् ।
। एवं भवइ =ऐसा संकल्प होता है कि ।
1
शब्दार्थ- जस्सां भिक्खुस्स-जिस मुनि को अहं च खलु=मैं | अन्नेसिं भिक्खू = दूसरे मुनियों को । असणं वा = आहार आदि । श्रहनु= लाकर | दलइस्सामि= दूंगा | श्राहडं च = और उनके द्वारा लाया हुआ । साइजिस्सामि = उपयोग में लूँगा । इस तरह चारों भंगों के शब्दार्थ समझ लेने चाहिए। श्रहं च खलु=मैं | तेण=उस | अहाइरिते =बचे हुए | श्रहेसणिज्जेण = निर्दोष । श्रहापरिग्गहिए = जिस तरह स्वीकृत किया है वैसे | असणेण वा=आहारादि से । श्रभिकख निर्जरा की कामना से | साहम्मियस्स= साधर्मिक की । करणाए= उपकार करने के लिए | वेयावडियं कुञ्जा = वैयावृत्य करूँगा । श्रहं वावि = मैं भी । तेण अहाइरित्तेण=उस बचे हुए आहारादि से इत्यादि पूर्ववत् । साहम्मिएहिं = साधर्मियों के द्वारा । कीरमाणं=किये जाने वाले । वेयावडियं = वैयावृत्य को । साइजिस्सामि = स्वीकार करूँगा । शेष पूर्ववत् ।
For Private And Personal