________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टम अध्ययन षष्ठ उद्देशक ]
८.५५३
इस विवेचन से यह स्पष्ट हो गया है कि ब्रह्मचर्य व्रत पालन के लिए स्वाद पर विजय प्राप्त करने की मुख्य आवश्यकता है। ब्रह्मचारी साधक को स्वाद का निग्रह करना ही चाहिए | स्वादनिग्रह की अत्यन्त महत्ता बताने के लिए ही सूत्रकार ने इतना कठिन नियमन किया है कि साधक को स्वाद के निमित्त आहार मुख की एक तरफ से दूसरी तरफ न ले जाना चाहिए। इस रहस्य को समझ कर स्वादजय करना साधक का परम कर्त्तव्य है ।
जस्स णं भिक्खुस्स एवं भवइ — से गिलामि च खलु श्रहं इममि समए, इमं सरीरगं प्रणुपुव्वेण परिवहित्तए, से अणुपुव्वेणं श्राहारं संवट्टिज्जा, अणुपुवेण श्राहारं संवत्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्टी उडाय भिक्खू अभिनिव्वुडच्चे प्रणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा, पट्टणं वा दोषमुहं वा, यागरं वा, यासमं वा सन्निवेसं वा नेगमं वा रायहाणि वा तपाइं जाइज्जा, तपाइं जाइत्ता से तमायाए एगंतमववकमिज्जा, एगंतमवकमित्ता पंडे, अप्पपाणे, अप्पबीए, अप्पहरिए, अप्पोसे, अपोदए, पुत्तिंगपणगदगमट्टियम कडासंतास पडिलेहिय २ पमजिय २ तलाई संथरिज्जा, तपाईं संथरिता इत्थवि समए इत्तरियं कुज्जा |
तं सच्चं सच्चवाई श्रोए तिन्ने छिन्नकहकहे अईयट्ठे, अणाईए, चिच्चाए भेउरं कायं संविहूय विरूवरूवे परसहोवसग्गे अस्सि विंस्संभणयाए भैरवमणुचिन्ने तत्थावि तरस कालपरियाए जाव श्रागामियं त्ति बेमि ।
संस्कृतच्छाया- -यस्य भिक्षोरेवं भवति - तद् ग्लायामि च खल्वहमस्मिन्समये, इदं शरीरकमानुपूर्व्या परिवोढुं स श्रानुपूर्व्या आहारं संवर्त्तयेत् श्रानुपूर्व्याSSहारं संवर्त्य कषायान्प्रतनून कृत्वा सप्राहितार्थः फलकावस्थायी ( फलकपदर्थी, फलकावकृष्टः ) उत्थाय भिक्षुरभिनिर्वृत्तार्थः, अनुप्रविश्य ग्रामं वा नकरं वा, खेटं वा, कर्बेटं वा, मडम्ब वा पतनं वा, द्रोणमुखं वा आकरं वा, आश्रमं वा, सनिवेशं वा, नैगमं वा, राजधानीं वा तृणानि याचेत, तृणानि याचित्वा स नान्यादायैकान्तम् पक्रामेदू, एकान्तमपक्रम्य, अल्पाण्डे, अल्पप्राणे, अल्पबीजे, श्रल्पहरिते, अल्पावश्याये, अल्पोदके, पोलिगपनको मृतिका मर्कट सन्तान के प्रत्युपेक्ष्य २ प्रमृज्य २ तृणानि संस्तरेत्, तृणानि संस्तीर्य, अत्रापि समये इत्वरं कुर्यात् ।
तत्सत्यं सत्यवादी, प्रोज:, तीर्णः, छिन्नकथंकथः, अतीतार्थः श्रनातीतः त्यक्त्वा मिदुरं कार्य संविधूय विरूपरून परीषहोपसर्गान्, अस्मिन् विस्रम्भणतया भैरवमनुचीर्णवान् तत्रापि तस्य कालपर्यायः यावदानुगामिकमिति ब्रवीमि ।
For Private And Personal