________________
कालिदास ]
( ११४ )
[ कालिदास
अनेक व्यक्तियों ने कालिदास की प्रशस्तियों की हैं तथा अनेक ग्रन्थों में उनकी प्रशंसा के पद्य प्राप्त होते हैं
www
१ - एकोऽपि जीयते हन्त कालिदासो न केनचित् ।
शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु || राजशेखर २ - लिप्ता मधुद्रवेनासन् यस्य निविवशा गिरः | तेनेदं वर्त्म वैदर्भ कालिदासेन शोधितम् ॥ दण्डी
३ – निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ हर्षचरित बाण १।१६
४ - म्लायति सकलाः कालिदासेनासन्नवर्तिना ।
गिरः कवीनां दीपेन मालतीकलिका इव ।। तिलकमंजरी २५ ५- प्रसादोत्कर्षमथुराः कालिदासीवयं स्तुमः । पीतवाग्देवतास्तन्यरसोद्वारायिता गिरः ॥ सुभा० १०. हरिहर ६ – साकून मधुर कोमलविलासिनी कण्ठ कूजितप्राये ।
शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती || आर्यासप्तशती ३५ ७ - स्वतः कृतिः सोऽपि हि कालिदासः
शुद्धा सुधा स्वादुमती च यस्य ।
वाणीमिषाच्चण्डमरीचिगोत्र-
सिन्धोः परं पारमवाप कीर्तिः ॥ सोड्डल कालिदासाद्याः कवयो वयमप्यमी ।
८- कवयः
पर्वते परमाणो च पदार्थत्वं प्रतिष्ठितम् ॥ कृष्णभट्ट ९ - कालिदासः कविर्जातः श्रीरामचरितस्य यत् । स एव शर्करायोगः पयसः समपद्यत || सोमेश्वर १० - काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । तत्रापि च चतुर्थोऽङ्कस्तत्रश्लोकचतुष्टयम् ॥
११ – अस्पृष्टदोषा नलिनीव दृष्टा हारावलीव ग्रथिता गुणौघैः । प्रियाङ्कपाली व विमर्दहृद्या न कालिदासादपरस्य वाणी ॥ श्रीकृष्ण कवि १२ – भासयत्यपि भासादी कविवर्गे जगत्त्रयीम् ।
के न यान्ति निबन्धारः कालिदासस्य दासताम् ॥ भोज १३ – कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधते ॥ सुभाषितरत्न भ० २।१९ १४ - पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित कालिदासा ।
अद्यापि तत्तल्यकवेरभावादनामिका सार्थवती बभूव | वही २।२१ कविकुलकमलदिवाकर कालिदास के जीवन एवं तिथि के सम्बन्ध में विद्वानों में मतवैभिन्न्य है ! इस विभिन्नता एवं अनिश्चितता के कई कारण बताये गए हैं। स्वयं कवि का अपने विषय में कुछ नहीं लिखना, इनके नाम पर कई प्रकार की किंवदन्तियों