Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि शु. अ. ६ आर्द्रकमुने गौशालकस्य संवादनि० ५६९
अन्वयार्थः - ( एवं ) एवम् अनेन प्रकारेण (एगंतं) एकान्तमेव - एकान्तचारि त्वादिकं सम्यक् ( अदुवा वि) अथवाऽपि (इव्ह) इदानीमेतत्कालिकं बहुजन समक्ष भाषणादिकमेव सम्यक् (दो उ वण्यमन्नं) द्वावपि अन्योऽन्यम् - परस्परम् (जम्हानसमेति) यस्मात्कारणात् न समितः - सत्री वीनां न गच्छतः, अर्द्रकः कथयति -- (पुवि) पूर्वम् (इ) इदानीं - वर्तमानकाले (अणाययं वा ) अनागतं वा - भविष्य-carosa ( एवमेत्र) एकान्तमेत्र - एक विधत्वमेव (पांडेसंदधाइ) प्रतिसंदधाति - न तु पूर्वापरयोर्विरोधः कथमपि संभवतीति ॥ ३॥
टीका- 'एवं एम् अनेन पण 'गर्व' एकान्तचारित्वम्- तपः संयमशीलत्वं किं युक्त वा 'अदुवा वि' अपि 'इव्ह' इदानीम् अस्मिन्समये इस वर्तमान कालमें और 'अभाग वा-अनागतं वा' भविष्य काल में 'एतमेव - एकान्तमेव' भगवान् तो एकान्त का ही अनुभव करते हैं । अत एव 'पडिसदवाद - प्रतिल दधाति' उनका पहले और वर्त्तमान के आचरण में किसी भी प्रकार का विरोध आता नहीं है | गा०३|| " अन्वयार्थ - या तो महावीर का एकान्त विधारण दी सम्यक् आचार हो सकता है या इस समय का बहुतों के बीच देशना देने का आचार ही सम्यक् हो सकता है । दोनों परस्पर विरुद्ध आचार समीचीननहीं हो सकते ।
आर्द्रक उत्तर देता है - पूर्वकाल में, वर्तमान काल में और भविष्यकाल में अगवान् तो एकान्त का ही अनुभव करते हैं । अतएव उनके पहले के और अब के आचरण में किसी भी प्रकार का विरोध नहीं है ||३|| भूताभ 'इण्हि - इदानी' मा वर्तमान अणमा भने 'अणामयं वा अनागतं वा ' भविष्यमणभां 'पग'तमेव - एकान्तमेव' भगवान् तो शोभन्तना ? अनुभव ४२. तेथी 'पडिसदधाइ - प्रतिसंदधाति' तेभना पडेलाना अने वर्तमानना આચારમાં ।ઇ પણુ પ્રકારના વિષેધ આવતા નથી. તેમ સમજવુ· ull
અન્વયા—મહાવીર સ્વામીનુ' ભૂતકાળનુ' એકાન્ત વિચરણ જ સમ્યક્ હાઇ શકે છે. અથવા આ વર્તમાન કાલીન ઘણાએની સાથે રહીને દેશના આપવા રૂપ આચારણુ જ સમ્યક્ થઈ શકે છે. પરસ્પર વિરૂદ્ધ એવા બન્ને આચાર ચેાગ્ય હાઈ શકે નહી. એલિકના આ કથનને ઉત્તર આપતાં આ મુનિ કહે છે કે-પૂર્ણાંકાળમાં અને ભવિષ્યકાળમાં ભગવાન્ તે એકાન્તના જ અનુભવ કરે છે, તેથી જ તેમના પહેલાના અને હાલના આચરણમાં કે’ પણ પ્રકારના વિરેધ આવતા નથી. તાશા
सु० ७२