Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५६
सूत्रतास्त्र -निवृत्ताः १५, एकस्मात् सूक्ष्मजीवाद् अप्रतिविरता:-अनिवृत्ताः १६। 'जाव एगयाभो परिग्गहाओ अप्पडिविरया' यावदेकतः परिग्रहाद अपतिविरता भवन्तीति । तादृशाः श्रावकाः कस्माच्चिदपि प्राणातिपातादपतिविरताः कस्माच्च विरता मवन्तीति । एवमेव परिग्रहपर्यन्ताऽऽश्रवद्वारेभ्योऽविरताः विरताश्च भवन्ति । 'जेहि समणोवासगस्स आयाणसो आमरणंताए दंडे णिविखत्ते' येषु श्रमणोपासकस्याऽऽदानतः आमरणान्तं दण्डो निक्षिप्तः, एषु जीवेषु व्रतग्रहणादारभ्य आमरणं श्रावकेण दण्डत्यागः कृतः, 'ते तओ आउगं विप्पजहंति' ते तत आयुर्विप्रजहति-ते तादृशमायुस्त्यजन्ति । 'तो भुज्नो सगमादाय सग्गहगामिणो भवंति' ततः स्वायुपः क्षये मरणान्तरं भूयः पुनरपि स्वकमादाय-स्वकीयं कर्माऽऽदाय स्वर्गतिगामिनो भवन्ति, 'ते पाणा वि चुच्चंति जाव णो णेयाउए भवइ ते माणा अप्युच्यन्ते-चप्ता अपि उच्यन्ते, यावन्नो नैयायिको भवति, प्राणशब्देन कथ्यन्ते प्रसशब्देनाऽपि कथपाते, अतः श्रावकस्य व्रत निविपयमिति न न्यायसङ्गामिति । प्रकार स्थूल मृपावाद, स्थूल अदत्तादान, स्थूलमैथुन और स्थूल परिग्रह से निवृत्त होते हैं किन्तु सूक्ष्म मृषावाद अदत्तादान मैथुन आदि से निवृत्त नहीं होते हैं । अर्थात् हिंसा आदि आश्रवद्वारों का एक देश से त्याग कर देते हैं और एकदेश से त्याग नहीं करते हैं । ऐसे जीवों की हिंसा से श्रावक व्रत ग्रहण करने के समय से जीवन पर्यन्त निवृत्त होता है । वे मनुष्य अपनी आयु का त्याग करते हैं और अपने उपार्जित कर्म के अनुसार सद्गति (स्वर्ग) प्राप्त करते हैं। वे प्राणी भी कहलाते हैं, उस भी कहलाते हैं, महाकाय और चिरस्थितिक भी कहा लाते हैं। श्रावक उनकी हिंसा का त्यागी होता है, अतएव श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं है। ઘતા નથી, એજ કારણે સ્થૂલ મૃષાવાદ, સ્થૂલ અદત્તાદાન રશૂલ મિથુન અને સ્થૂલ પરિગ્રહથી નિવૃત્ત થાય છે. પરંતુ સૂક્ષ્મમૃષાવાદ સૂક્ષ્મ અદત્તાદાન સૂમ મિથુન અને સૂક્ષ્મ પરિગ્રહથી નિવૃત્ત થતા નથી, અર્થાત્ હિંસા વિગેરે આસવદાનો એક દેશથી ત્યાગ કરી દે છે. અને એકદેશથી ત્યાગ કરતા નથી. એવા
ની હિંસાથી શ્રાવક, વ્રત ગ્રહણ કરવાના સમયથી જીવતાં સુધી નિવૃત્ત રહે છે. તે મનુષ્ય પોતાના આયુષ્યનો ત્યાગ કરે છે, અને પિતે પ્રાપ્ત કરેલા કર્મ પ્રમાણે સદ્ગતિ (સ્વર્ગ) પ્રાપ્ત કરે છે. તેઓ પ્રાણી પણ કહેવાય છે, ત્રસ પણ કહેવાય છે. મહાકાય અને ચિરસ્થિતિક પણ કહેવાય છે. શ્રાવકનું પ્રત્યાખાન નિર્વિષય છે. તેમ કહેવું ન્યાયસંગત નથી.