Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतान
२७५
'जे जावन्ने तपगारा सावज्जा अवोदिया कम्मता परपाणपरियावणकरा ये वाऽन्ये तथाप्रकाराः सावद्याः अवोधिकाः कर्मसमारम्भाः परमाणपरितापन कराः, एतद्व्यतिरिक्ता ये तेषां कर्ममयोजकाः अयोधिकाः अन्येषां जीवानां परिपीडनकारकाः 'जे अगारिएहि कति त अप्पडिविरया जावज्जीवाए' ये च कर्मसमारम्भाः पाणिपरितापनकरा अनायें। क्रियन्ते, ततस्तेभ्यो व्यापारेभ्योऽपतिविरता भवन्ति यावज्जीवनम् - ते विविधा मनुष्या भुवि वसन्तः, 'से जहाणाम फेइ पुरिसे' तद्यथानाम केचित्पुरुपा- 'कलमममूर तिलमुग्गमास निष्फाव आसिंद परिमंथगमाइएहिं कलम- मसूर - तिल-मुद्र- माप-निष्पाव- कुलस्थाssलिसन्दकपरिमन्धादिकेषु तत्र - कलमा उत्तमास्तण्डुला, मसूर विलमुद्गमाषाःलोकमसिद्धाः निप्पावाः - धान्यविशेषाः 'आलिसन्दकाः- धान्यविशेषाः, परिम स्थकाः - प्रान्यविशेषाः कृष्ण चणका इत्यर्थः एतेषु धान्यविशेषेषु 'अयं ते कुरा' मिच्छादंडं पवि' अत्यन्तं क्रूरा मिध्यादण्डं प्रयुञ्जन्ति तत्र अत्यन्तम् - अतिशयं क्रूरा:-घातकाः मिथ्यादण्डम् अपराधं विनैव तेषु कलमादिषु जीवेषु अन्यथा दण्डं प्रयुञ्जन्ति कुर्वन्तीत्यर्थः, 'एवमेव तदप्पगारा पुरिसजाया एवमेत्र तयामकाराः बांधने से कभी निवृत्त नहीं होते। इनके अतिरिक्त दूसरे प्राणियों को परिताप पहुँचाने वाले, सावद्य एवं अयोधि जनक जो इसी प्रकार के कार्य हैं, जो अनार्य पुरुषों द्वारा किये जाते हैं, उनसे भी वे निवृत्त नहीं होते हैं । ऐसे मनुष्य एकान्त अधर्मस्थान के सेवी कहे गए हैं।
कोई पुरुष कलम ( उत्तम जाति के चावल), मसूर, तिल, मूंग, उडद, निष्पाव, कुलधी, अलिसन्दक, परिमन्धक ( काला चना ) आदि 'धान्यों के प्रति निर्दय या अयतनावान् होकर निरर्थक ही दंड का प्रयोग करता है अर्थात् उनका घात (विराधना) करता है ।
છૂટકારો પામતા નધી. આ શિવાય ખીન્ન પ્રાણિયાને સતાપ પડેાંચાડવાવાળા સાવદ્ય અને અત્રેાધિ જનક આવા જ પ્રકારના જે કાર્યાં છે, કે જેનું સેવન અનાય પુરૂષા કરે છે તેનાથી પણ તેઓ છૂટક રો મેળવતા નથી. એવા માણુસા નિશ્ચયથી અધર્મનું આચરણ કરવાવાળા કહેવાય છે.
अर्थ यु३ष उदास (सारी जतना योमा) मसूर, तत्र, भग, मउ, निष्पावं, उजयी, मालिसन्हा (धान्य विशेष ) परिमन्य (आज यादा) विगेरे ધાન્યા તરફ નિર્દય અર્થાત્ અયતના વાળા બનીને વિના પ્રચૈાજનથી જ हुड़ना उपयोग ३रे छे. अर्थात् तेमनी घात (विराधना ) ४२ छे.