Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् । ३७२ पृथिव्यादीनां पणामपि जीवनिकायानां भक्षणं कृत्वा तेषां शरीर स्वात्म: साकुर्वन्ति, 'अपरे चि य णं तेप्ति पुढची नोणियाणं आयत्ताणं जाय कुराण'अपराण्यपि च खलु तेषां स्वकर्मभोगाय समुत्पन्नानां पृथिवीयोनिकानाम्आर्यादार क्ररान्तानां जीवानाम् 'सरीरा' शरीराणि, 'णाणावण्णा जाव मक्खायं' नागावर्णरसगन्धस्पर्शविशिष्टानि भवन्तीति, आख्यातानि तीर्थकरैरिति, 'एगो चेव भालानगो सेता तिणि णत्थि' एतन्नेक एवाऽऽलापको भवति, शेपानय आलापका न सन्ति न भवन्धीत्यर्थः, 'अहावरं' अथा. ऽपरम् 'सुरक्खाय' पुराऽऽख्यातम् इहेगइया सत्ता' इहैकनये सत्त्वा:-माणिनः 'उदगजोणिया' उदकयोनिका-उदकेषु जायमानाः 'उदगसंभवा' उदकसम्भवाःउदकस्थिविकाः 'जाब कम्मनियाणे' यावत्कर्भनिदानेन-कर्ममेरिताः सन्तः 'तत्थ बुकमा ता-जले एव व्युत्क्रमा:-जले परिवर्द्धमानाः 'जाणाविहजोणिएम उदएम' नानाविधयोनिकेषु अनेकजातीय केषु उदकेषु 'रुक्खलाए विउति' वृक्ष तया विवर्तन्ते सनुत्पद्यन्ते, इह जगति अनेके जीः जले उत्पद्यन्ते जले तिष्ठन्ति का आहार करते हैं और उन्हें अपने शरीर के रूप में परिणत करते हैं। उन आर्य से लेकर क्रूर पर्यन्त के पूर्वोस्त बनस्पति जीवों के अन्य शरीर जी होते हैं जो नाना वर्ण, गंध, रस और स्पर्श से युक्त होते हैं। ऐसा तीथे करों ने कहा है।
इसमें एक ही आलापन है, शेष तीन आलापस नहीं होते हैं।
तीर्थकर भगवान ने कहा है कि कोई-कोई जीव जलयोनिक, जल में स्थिन और जल में ही वृद्धि प्राप्त करने वाले होते हैं। यावत् वे अपने कर्म से प्रेरित होकर नाना प्रकार की योनि वाले जल में वृक्ष रूप से उत्पन्न होते हैं । तात्पर्य यह है कि इस लोक में अनेक जीव ऐसे આહાર કરે છે. અને તેને પિતાના શરીરપણથી પરિણમાવે છે. તે અનાર્યથી લઈને ર પર્યન્તને પૂર્વોક્ત વનસ્પતિ જીવોના બીજા શરીરે પણ હોય છે, કે જે અનેક વર્ણ, ગંધ, રસ, અને સ્પર્શથી યુક્ત હોય છે. એ પ્રમાણે तीथ रोमे ४९ छे.
આમાં એક જ માલાપક હોય છે. બાકીના ત્રણ આલાપકે કહેતા નથી.
તીર્થકર ભગવાને કહ્યું છે કે—કઈ કઈ જીવો જલનિક, જલમાં સ્થિત, અને જલમાં જ વૃદ્ધિ પ્રાપ્ત કરવાવાળા હોય છે. યાવત્ તેઓ પિતાના કર્મથી પ્રેરિત થઈને અનેક પ્રકારની નિવાળા, પાણીમાં વૃક્ષપણાથી G4-थाय छे.
કહેવાનું તાત્પર્ય એ છે કે આ જગતમાં અનેક જીવો એવા હોય