Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८५
संकृतास्त्र ___णं अन्जो' रोचय ग्लु आर्य ! 'एवमेयं जहाणं अम्हे वधामो' एवमेतद् यथा ग्वल
वयं वदामः, सत्यमेव सर्व प्रतिपादयामो नाऽन्यथा कर्जव्यो वा 'तए णं से उदाए पेढालपुत्ते भगवं गोयमं एवं क्यासी' ततः खल्ल स उदकः पेढालपुत्रो भगवन्तं 'गौतममेवमवादीन 'इच्छामि णं भंते' हे भदन्न ! इच्छामि 'तुम्भं अंतिए' 'युष्माकमन्ति के-भवतां समीपे 'चाउज्जामाओ धम्माओ पंचमहन्वइयं सप्पडिक्क मणं धम्म उक्संपग्जित्ता णं विहरित्तए' चातुर्यामाद्धर्मात चातुर्या मिकश्चतुर्महावनलक्षणो धर्मस्तस्मात् पञ्चमहाबतिक साधुधर्मम् उपसंपद्य-प्राप्य खलु विहतुम्, - समतिक्रमणं धर्ममुपसंपद्य प्राप्य विहर्तुम् भवत्तमीपे पञ्चमहाव्रतं ग्रही
तुमिच्छामीत्यर्थः, इति श्रुत्ला गौतमो भगवत्समीपं नयति-'तए णं से । भगवं गोयमे उदयं पेढालपुत्तं गहाय' ततः खलु स भगवान् गौतमः उदकं पेढाळपुत्रं गृहीत्वा 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ' यत्र
श्रमणो भगवान् महावीर स्तत्रोपागच्छति 'उवागच्छित्ता' उपागत्य-भगवत्समीपं • गत्वा 'तएणं से उदए पेढालपुत्ते' श्रमणं भगवन्तं महावीरं त्रिकृत्वः 'आयाहिणं , पयादिणं करित्ता' आदक्षिणां प्रदक्षिणां कृत्वा 'वंदइ नमसइ' वन्दते नमस्यति 'वंदित्ता नमसित्ता' वन्दित्वा नमस्यित्वा एवं वयासी' एवमवादीत 'इच्छामि णं भंते ! तुम्मं अंतिए' इच्छामि खलु भदन्त ! तवान्तिके 'चाउज्जामाओ धम्माओ' हमने यथार्थ कहा है। आप इससे विपरीत न करें और न माने।
तव उदक पेढालपुत्र ने भगवान् गौतम से इस प्रकार कहा-भगवन् मैं चातुर्याम धर्म के बदले च पांमहानत रूप धर्म को प्राप्त करके विच - रना चाहता हूं, तथा सप्रतिकरण धर्म को अंगीकार करना चाहताहूं। . उदकपेढालपुत्र की इच्छा जानकर गौतमस्वामी उन्हें जहां भगवान श्री महावीर थे, वहां लेगए । भगवान् के ममीप पहुच कर उदकपेढालपुत्र ने श्रमण भगवान महावीर को तीनवार आदक्षिण प्रदમારા કથન પર પ્રતીતિ કરો. હે આઈ ! મારા કથનની રૂચિ કરે. અમે જે રીતે કહેલ છે, એજ સત્ય છે. મેં યથાર્થ કહેલ છે. આપ તેને ઉલટું ન समन्न न ४२.
ઉદક પિઢાલપુત્રે તે પછી ભગવાન્ ગૌતમસ્વામીને આ પ્રમાણે કહ્યું ભગવાન્ હું ચાતુર્યામ ધર્મને બદલે પાંચ મહાવ્રત રૂપ ધર્મને પ્રાપ્ત કરીને 'वियरा याहु तथा प्रतिमा सहित मना मी२ ४२वा याई छुः
ઉદક પિઢાલપુત્રની આ પ્રમાણેની ઈચ્છા જાણીને ગૌતમસ્વામી તેઓને જ્યાં મહાવીર સ્વામી હતા ત્યાં લઈ ગયા લાગવાનની પાસે પહોંચીને ઉદક પેઢાલપુત્રે શ્રમણ ભગવાન મહાવીર સ્વામીને ત્રણ વાર આદક્ષિણ પ્રદક્ષિણા