Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् .. 'देवेस वा' देवनिकायेषु वा 'जे. नावन्ने तहप्पगारा' ये चान्ये तयाणकारी 'पाणा' प्राणा:-जीवाः 'विन्नू वेवणे वेयंति' वेदनां मुखदुःखाऽनुभवसरूपां वेद. यन्ति-अनुभवन्ति विद्वांसः-सदसद्विवेकवन्तः। तेसि पि य णं इमाई तेरस किरियाठाणाई" तेषामपि च खलु इमानि त्रयोदश क्रियास्थानानि 'भवंतीतिमकवाय' मवन्तीति तीर्थकरराख्यातम् 'तं जहा' तद्यथा-तानि च स्थानानि-अग्रे वक्ष्यमाणानि 'अहादंडे' अर्थदण्ड:-कमपि प्रयोजनविशेषमासाद्य हिंसात्मकपापकरण 'मर्थदण्डः कथ्यते १ । 'अणहादंडे' अनर्यदण्डः प्रयोजनमन्तरेणैव हिंसात्मकपापकिरणमनर्थदण्डः २ । 'हिंसाद डे' हिनदण्डः-प्राणिनामतिपातः ३. 'अकम्हादंडे'
अकस्माद्दण्डः (आकस्मिको दण्डः) अन्यस्याऽपराधे दण्डयतेऽन्यः ४ । 'दिट्ठी विरियासियादंडे' दृष्टिविपर्यापदण्ड:-दृष्टे विपर्यापोऽन्यथा भावस्तेन को दण्डः, यथा परथरखण्डं ज्ञात्वा बाणेन पक्षिणं हन्ति ५। 'मोसवत्तिए' मृपा प्रत्यायिकामनुष्यों और देवनिकागों में जो सत्-असत् के विवेकी एवं पुण्य कर्म के उदय से भाग्यवान जीव सुख दुःख रूप वेदना का अनुमय करते हैं, उनके भी यह तेरह क्रिया स्थान तीर्थंकर भगवान ने कहे हैं। वे तेरह क्रिया स्थान इस प्रकार हैं--
(१) अर्थदंड--किमी प्रोजन से हिंसा करना। (२) अनर्थ दंड--निष्प्रयोजन हिंसा करना।
(३) हिंसादंड--प्राणियों का घात करना। * . (४) अकस्मात् दंड--दूसरे के अपराध का दूसरे को दंड देना। - (५) दृष्टि विपर्यास दंड--दृष्टि दोष से दंड देना, जैसे पत्थर का टुकडा समझ कर पक्षी को याण से मारना। તિર્યંચે મનુષ્યો અને વિનિકાયોમાં જે સત 'અસત્તા વિવેકને જાણનારા તથા પુણ્ય કર્મના ઉદયથી ભાંગ્યવાન જીવ સુખ દુઃખ રૂપ વેદનાને અનુભવ કરે છે તેઓના પણ આ નીચે બતાવવામાં આવેલ તેર સ્થાને ભગવાને ४ . ते ते२ यास्थान मा प्रभार छ.--
(१) अर्थ - ५६] प्रयोथी l ४२वी ।
(૨) અનર્થદંડ–કારણ વિના હિંસા કરવી ___(3) हिंसा-प्रापियानो घात ४२वी. *r (૪) અકસ્માત દંડ–બીજાના એપરાધને બીજાને દંડ આપે
(૫) દષ્ટિ વિપસદંડ–દષ્ટિ દોષથી દડદે જેમકે-પત્થરને કકડે 'मलने पक्षाने माथी भार.