Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुने गौशालकस्य संवाद न० ५९९
(a) च ( णिच्छयन्ना) निश्चयज्ञाः (अन्ने) अन्ये (अणगारा) अनगाराः - साधवःपरदार्शनिका (माणो पुच्छि ) मा अस्माकं प्राक्षुः (इति संक्रमाणी) इति शङ्कमानः- शङ्कां मनसि कुर्वन्नित्यर्थः । (तत्थ) तंत्र - जनाकुले स्थाने (ण उवेति) नो पैतिनं गच्छति महावीरस्वामी, यद्यह ं जनाssकुले स्थाने गमिष्यामि तदा तत्र वसन्तः पाम किमपि प्रक्ष्यन्ति तदोत्तरं दातुमहमसक्तः किं करिष्यामि कथं वी तत्र स्थास्यामि महती मेऽप्रतिष्ठा स्यादिति तव तीर्थकरो नोपैति ॥ १६ ॥ टीका - सुगमा ॥१६॥ मूलम् - णो काम किच्चा ण ये बालकिच्चा,
रायाभिओगे कुओ भएणं ।
वियावारेज्जा पसिणं न वा वि,
कामकच्चे हि आरियानं ॥१७॥
छाया - न कामकृत्यो न च बाळकृत्यो राजाभियोगेन कुतो भयेन । व्याणीयात्मनं न वापि स्वकामकृत्ये नेहार्याणाम् ॥ १७॥
उसका
अर्थ में निपुण परदर्शनी साधु मुझसे कोई प्रश्न न कर बैठे, इस प्रकार की आशंका करते हुए महावीर उन जनसंकुल स्थानों में नहीं जाते ! वे सोचते हैं कि कदाचित् किसी ने कोई प्रश्न किया तो मैं उत्तर नहीं दे सकूंगा ! उस समय मैं क्या करूंगा ! कैसे वहाँ हूंगा ! मेरी बड़ी अप्रतिष्ठा होगी । यह कारण है कि तुम्हारे ती : कर ऐसे स्थानों में जाते ही नहीं हैं ॥१६॥ टीका सुगम है ॥ १६ ॥
'णो काम किच्चा ण य बालकिच्चा' इत्यादि ।
शब्दार्थ- 'मुनि आर्द्रक उत्तर देते हैं- भगवान् महावीरस्वामी 'णो काम कच्चा न कामकृत्य : ' निष्प्रयोजन कोई कार्य नहीं करते हैं और
વાળા સાધુ મને કોઈ પ્રશ્ન ન પૂછે આવા પ્રકારની શકા કરીને મહાવીરસ્વામી તેવા પ્રકારના જન સકુલલ-ઘણા જનેાથી યુક્ત એવા સ્થાનામાં જતા નથી. તેમે વિચારે છે કે કદાચ કોઈ કંઈ પ્રશ્ન પૂછી લેશે તે હું સમ્યક્ રીતે તેના ઉત્તર આપી શકીશ નહીં, તેવે વખતે હું શું કરીશ કેવી રીતે ત્યાં રહીશ ? તેવે વખતે મારી માટી અપ્રતિષ્ઠા થશે, એજ કારણથી તમારા તીર્થકર એવા સ્થાનામાં જતા નથી. ૫૧૬૫ ટીંકા સુગમ છે.
શબ્દો ---દ્રક મુનિ ઉત્તર આપે છે—ભગવાન મહાવીરસ્વામી ‘નો 'कैमिकिच्चा-न कामकृत्य' प्रयोजन विनानु अ या अर्थ उरता नथी भने 'णय बालकिच्चा न च बाळकृत्यः' मोसनी प्रेम कार विद्यार्थी कार्य या