Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनो टोका द्वि अ. अ. १ पुण्डरीकनामाध्ययनम् एवं से भिकरवा परिणगायकम्मे परिषगायसंगे परिणायगेहवासे 'उवसंत समिए सहिएं त्या जएं, सर्व वयणिज्जे, तं जहा-- सर्मणेई वा माहणेइ वा खतइ वा दंतइ वा गुनेई वा मुत्तेइ. बा इसीइ वा मुणीइ वा कईइ.वा, विजइ वा भिक्खूइ वा लहेइवा:तीरट्रीइ वा चरणकरणपारविउनिवमि।।सू०१५॥
1T
एवं ज्ञात्वा
पावसईदय
HuTHE
hi
परितापयितव्या:
छापा- तत्र : खल्छ- भगवना पडूनी निकाया हेतवा, अज्ञप्ता तद्यथापृथिवीकायो सावा सकारा, तया नाम :ममाऽमातं दण्डेन वा मुष्टिना वा ले दुना-वा, कपालेन वा, आकुदयपानस्य वा हत्यमानणावा, तमानस्य वा, ताख्यपानस्यास, परितापमानाचा कलापमानस्थ-वा उद्वेज्यमानस्य वा. यान, रोमोत्खननपात्र नापि हिंसा काएक दुःव मयं प्रतिवेदयामि इत्येव, जानीहि सर्वे जीवाः मर्माणि पूति - सर्वे मागाः सर्वे सत्त्वा " दाडे न जा. यावत् कपालेन वा अटघापाना, वा, इन्याना वा तज्य माना वा ताइवामाना वा परिताप्यमानाबा- क्लाम्पमाला, वा उद्देश्यमाना वा, यापद.रोमोत्खननमात्र सर्वे पाणा यावत् सञ्चाः न हन्तव्याः, नाऽऽज्ञापथितन : न परिग्राह्याः, न येची मामिष्यन्तोऽहन्तो भगवन्तः सर्व ते एयमाख्यानि एवं भाषन्ते एवं
न इंद्र नवितव्याः, अथ बंधी नि ये चावीताः ये च प्रत्युत्पन्नाः मज्ञापयन्ति एवं मरूपयन्ति सर्वे पाणाः याच मत्वा न हन्नाव्या, नाझिापयिः तेव्याः, न परिग्र हो, न परितारयितव्याः, नोवैजयितव्या, एष धर्मः ध्रुव नित्यः शाश्वतः समेत्य लोकं खेदज्ञैः प्रवेदितः । एवं समिक्षु विरत माणोतिपातात यविद विरतः परिग्रहात्, नो दन्त पक्षालने न दन्न न पक्षालये, नो अजने नों
चमनं 'नो' धूपन नो 'तं परिपिवेत् । स "भिक्षुरक्रिय"अल्पमा 'अक्रोधः अमानः । 'अप्रायः अगोमः उपन्तिा परिनित नो आशमा पुरतः कुत्-अनेन मम · दृष्टेन की श्रुतेन या मतेन या विज्ञातेन वा अनेन वा सुचन्तितपोनियमवनचर्य पासेंन वा गनेन वा यात्रामात्रवृत्तिनां धर्मेण इतच्युतः त्ये देवः स्याम् । कामभोगाः खलु वशेवर्तिनः सिद्धो वा अदुःखा अशुमो आऽस्यिात्रापि न स्यात् । स.भिक्षुः शत्रदेषु अमूच्छितः, रूपेष्ठ अन्छितः गन्धेषु। अमूरिसे अम् च्छितः पशेषु अछितः विरतः क्रोधाद्मानाद मायाया लोमात् प्रेम्णद्वेपात का अपाख्यानात् पैशून्यात् परपरोबादाद अरविरतिभ्याम् मायामपाभ्याम्