Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५२
सूत्रता से भरविरतिभ्याम् 'माया मोसाओ' मायामृपा पाम् 'मिन्छादसणाला' मिया दर्शनशल्यात् 'इइ से महतो आयाणाओ' इति स महत आदानाव-मस्तः कर्मवन्धनात 'उबसंते उवहिए' उपशान्तः उपस्थि : 'पडिविरए से मिक्खू' प्रतिविरत सावध कार्यात् पविनिवृत्तः स मिक्षुः । 'जे इमे तसथावरा पाणा भवंति' ये इमे प्रसस्थावराः प्राणा भवन्ति । 'ते णो सपं समारंमा णो अण्णेहि समारंभावे भन्ने समारमंते वा न समणुजाण' तान् न स्वयं समारभते, नाऽप्यन्यैः समारसमयति, अन्यान समारमतो वा न समनु नानाति-नाऽनुमोदते। 'इइ से महतो
आयाणाभो उसते उद्विर पडि विरर से भिक्खू' इति स महत आदानादुर शान्तः-उपस्थितः प्रतिविरतः स भिक्षुः। 'जे इमे काम भोगा सचिता वा अचिता वा ते णो सयं गिण्हेइ णो अन्नेणं परिगिहावेड, अन्नं परिगिण्हतं पिण समणुजाणई ये इमे संसारे विद्यमानाः कामभोगा-स्त्रक चन्दनवनितादिविपशेषभोगाः सचिता वा अचित्ता वा वर्तन्ते तान् नो स्वयं परिगृह्णाति-तद्विषयकं परिग्रह स्वयं न करोति, नो वा अन्येन परिग्राहयति-परिग्रई कार पति, अन्य वा परिगृहन्तमपि तद्विपयकपरिग्रहं कुर्वन्तमपि न समनु नानाति-नाऽनुमोदते इत्यर्थः । "इइ से परिवाद, संयम में अरति, असंयम में रति, माया युक्त मृवावाद और मिथ्यादर्शन शल्य से विरत हो। ऐसा साधु महान् कर्मपन्य से निवृत्त हो जाता है और सावध कार्य का त्याग कर देना है। यह जो प्रस और स्थावर प्राणी हैं, उनका न स्वयं आरंभ करता है, न दुमरों से आरंभ करवाता है और न दुमरे आरंम करने वालों का अनुमोदन करता है। वह महान् कर्मपन्ध से निवृत हो जाता है । शुद्ध संयम में स्थित होता है और पाप से निवृत हो जाता है । वह साधु संचित
और अचित्त दोनों प्रकार के काम मोन के साधनों को न तो स्वयं ग्रहण करता है, न दूसरे से ग्रहण करवाता है और न ग्रहण करने वाले અસંયમમાં રતિ–પ્રીતિ માયા યુક્ત મૃષાવાદ અને મિથ્યાદર્શન શલ્યથી વિરત થવું. એવા સાધુ મહનું કમબંધથી છૂટ, જાય છે, અને સાવઘ કાને ત્યાગ કરી દે છે જે આ ત્રસ અને સ્થાવર પ્રાણું છે તેઓ સ્વયં આરંભ કતા નથી. બીજાઓથી આરંભ કરાવતા નથી અને બીજી આર ભ કરવાવાળાઓને અનુમોદન આપતા નથી. તે મહાન કબ ધનથી નિવૃત્ત થઈ જાય છે. અર્થાત્ છૂટિ જાય છે દ્ધ સંયમમાં રિથિત થાય છે અને પાપથી નિવૃત્ત થઈ જાય છે તે સાધુ સચિત્ત અને અંચિત્ત અને પ્રકારના કામોને સાધનેને સ્વયે ગ્રહણ કરતા નથી તથા બીજા પાસે બહ કરાવતા