Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"३९०
सूत्रता स्वीतया पुरुपतया नपुंपकतया विपर्तन्ते, तादृश पोनी जीवाः स्त्रोपुनपुंपकमायेन समुत्पद्यन्ते 'ते जीवा मानो उयं पिउमुक तं तदुमयं संसह कलस किविसंत पढमत्ताए आहारमाहारेति' ते समुत्पद्यमाना जीवाः प्रथपतया-सर्वतः प्रथम मातुरात्वं पितुः शुक्रं तदु मयं संसृष्ट-परस्परमिलित कलुपम् -मलिनं फिलिपपम्अपवित्र माहारमाहारयन्ति, ते जीवाः प्रथमतः पित्रोः शुकगोगिने एा स्वशरीर निर्माणार्थ गृहन्ति 'तो पच्छ।' ततः पश्चात् 'जं से माया गागाविहायो' या सा माता नानाविधान 'रसविहीओ' रमवियोन्-रसान्वितान-रस प्रयुक्तान् 'आहार' आहारान्-भक्षणीयद्रव्यरिशेपान् 'आहारेइ' आहारयति-तदीयमाता भक्षयति, तओ एकदेसेणं' ततः तदनन्तरम् एकदेशेन-मातृभुक्त हारस्यैकदेशेन न तु सम्पूर्ण तया ते समुत्पत्स्यमानजीवाः 'ओयमाहारेति' ओजः-उत्पलिस्थाने आहार पुद्गलसमूहम् आहारयन्ति 'आणुपुब्वेण बुढा' आनुपू]ग-क्रमशः वृद्रा:-माहारपाकपरम्परयाऽभिटद्धाः सन्तः गर्भावस्था पूर्णीकृत्य 'पलिपागमणुकना परिपाक पुष्टिभावमनुमाप्ता:-आपन्नाः 'तमो कायाओ' ततः कायाव-मातुः शरीरात • 'अभिनिवट्टमाणा' अभिनिवर्तमाना:-निस्सरन्तो बहिरागच्छन्तः 'इत्यि वेगया. पुरुष रूप से और नपुंसक रूप से उत्पन्न होते हैं । वे जीव वहाँ सर्व प्रथम माता के आतव और पिता के शुक्र के सम्मिश्रण को, जो मलिन और अपवित्र होता है, उसका भाहार करते हैं अर्थात् अपने शरीर आदि का निर्माण करने के लिए माता पिता के रजवीर्य को ग्रहण करते हैं । तत्पश्चात् वे जीव माता जो नाना प्रकार के रसयुक्न 'पदार्थों का आहार करते हैं। उसके एकदेश (भाग) का, सम्पूर्ण का
नहीं, ओज आहार करते हैं । वे धीरे धीरे वृद्धि को प्राप्त होते हुए, 'गर्भावस्था पूर्ण होने पर, पुष्टि को प्राप्त करके माता के शरीर में से
તે જીવે ત્યાં સ્ત્રીપણાથી, પુરૂષ પણાથી અને નપુંસક પશુથી ઉત્પન થાય છે. તે જીવે ત્યાં સૌથી પહેલાં માતાના આર્તવ અને પિતાના શુકના સંમિશ્રણને કે જે મલિન અને અપવિત્ર હોય છે, તેને આહાર કરે છે. અર્થાત્ પિતાના શરીર વિગેરેનું નિર્માણ કરવા માટે માતા પિતાના રજ, વીર્યને ગ્રહણ કરે છે. તે પછી એ જ માતા જે અનેક પ્રકારના રસયુક્ત
પદાર્થોને આહાર કરે છે, તેના એક દેશને (ભાગ) સપૂઈને નહીં એજ . આહાર કરે છે. તેઓ ધીરે ધીરે વૃદ્ધિને પ્રાપ્ત થતા થકા ગર્ભાવસ્થા પૂરી થયા પછી પુકિટ મેળવીને માતાના શરીરમાંથી બહાર આવે છે તેમાં કાઈ