Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३३ 'हता कप्पंति' हन्त कल्प्यन्ते-सन्ति दीक्षायोग्यास्ते। 'कि ते तहपगारा कप्पंति' मुंडावित्तए' किं ते तथाप्रकारा स्वादृशाः मुण्डनयोग्याः सन्ति ? हंता कप्पति' हन्त कल्प्यन्ते । 'कि ते तहप्पगारा कप्पंति सिक्खावित्तए' किं ते तथाप्रकाराः कल्प्यन्ते शिक्षयितुम्, ग्रहगासेवनया शिक्षादानयोग्या किम् इमे, 'हंता कप्पंति' हन्त कल्प्यन्ते । 'कि ते तहप्पगारा कप्पति उबढावित्तए' किं ते तथापकारा साधुत्वाय उपस्थापयितुं कल्प्यन्ते । 'हंता कप्पति' हन्त कल्प्यन्ते 'तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं दंडे णिविखत्ते' तैश्च सर्वप्राणिषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्तः। तैः सर्वप्राणिपु दण्डप्रत्याख्यानं कर्तुं शक्यते किम् । 'हता णिक्खित्ते' हन्त निक्षिप्तः-प्रत्यारुपानं कर्तुं शक्यते । 'से णं एयाग्रहण कर सकते हैं ?
निर्ग्रन्थ हां, वे दीक्षा ले सकते हैं । वे दीक्षा देने के योग्य हैं।
गौतम स्वामी-क्या इस प्रकार के विचार वाले वे पुरुष मुण्डिन करने योग्य हैं ? निन्ध-हां, वे मुण्डित करने योग्य हैं। गौतम स्वामी--क्या वे ग्रहण और आसेवन शिक्षा देने के योग्य हैं ? निग्रंन्ध--हाँ योग्य हैं। गौतम स्वामी--क्या वे साधुत्व में स्थापित करने योग्य हैं ? निर्ग्रन्थ-हां, योग्य हैं।
गौतम स्वामी--क्या वे समस्त प्राणियों यावत् सत्त्वों के संबंध में दण्ड देने का त्याग कर सकते हैं ?
निग्रन्थ--हां वे त्याग कर सकते हैं। ક્ષિાનો સ્વીકાર કરી શકે છે?
નિર્ચન્થાએ કહ્યું-હા તે એ દીક્ષા ધારણ કરી શકે છે. તેઓને દીક્ષા भा५५योय छे.
ગૌતમસ્વામી–શું આવા પ્રકારના વિચારવાળા તે પુરૂષે મુંડિત કર : વાને યોગ્ય છે?
निन्थ- ये भ्य छे. ગૌતમસ્વામી–શું તેઓ સાધુપણામાં સ્થાપવાને ગ્ય છે ? નિ9–હા ચોગ્ય છે.
ગૌતમસ્વામી–શું તેઓ સઘળા પ્રાણિ યાવત્ સર્વેના સંબંધમાં દંડ આપવાને ત્યાગ કરી શકે છે ?
નિ –હા તેઓ તે પ્રમાણે દંડ દેવાને ત્યાગ કરી શકે છે.