Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
interfeit टीका द्वि श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७३७ निर्ग्रन्थाः खल मष्टव्याः - निर्ग्रन्थानहं पृच्छामि, 'आउसंतो नियंठा' आयुष्मन्तो निर्ग्रन्थाः इह लोके 'परिवाइया वा' पारिवाजका वा 'परिव्वाइयाओ वा 'परिव्राजिका वा 'अन्य रेहिंतो' अन्यतरेभ्यः 'तित्थाययणेदितो आगम्य धम्मं, 'सवणवत्तिय उवसंमेज्जा' तीर्थायतनेभ्य आगत्य धर्म श्रवणमत्ययमुपसंक्रमेयुः । तीर्थायतनेभ्यः स्वतीर्थेभ्यः साधुभ्यः साध्वीभ्यो वा किं धर्मश्रवणार्थमागन्तुं 'शक्यते ? 'देता उवसंमेज्जा' इन्त - उपसंकमेयुः - आगन्तुं शक्यते, 'किं तेसिं 'पगारे धम्मे आइक्खियन्वे' तथाप्रकाराणां तेषां किं धर्म आख्यातव्यः -- कथनीयः ? 'हंता आइक्खियव्वे' हन्त आख्यातव्यः - श्रावयितव्य इत्यर्थः 'तं चेष उवद्यावित्तए जात्र कप्पंति' ते चैत्र ग्रुपस्थापयितुं यावत्कल्प्यन्ते, यावत्पदेन तैव खलु सर्वप्राणिषु यावत्सर्वसत्वेषु दण्डो निक्षिप्तः हन्त निक्षिप्तः इत्यन्वस्य ग्रहणम्, सम्यग् धर्मश्रावणानन्तरं यदि तेषां वैराग्यं भवेत् - तथा साधुर्भविष्या
गौतम स्वामी दूसरा दृष्टान्त देकर उदक पेढालपुत्र को और निग्रन्थों को समझाते हैं । भगवान् श्रीगौतमस्वामी ने कहा- मैं निर्ग्रन्थों से पूछता हूं कि हे आयुष्मत् निर्ग्रन्थों ! क्या कोई परिव्राजक या परिब्राजिका किसी दूसरे तीर्थ के स्थान में । (आश्रम या मठ आदि में) रहते हुए साधु के समीप धर्म श्रवण करने के लिए आसकते हैं ? निर्ग्रन्थ--हां आसकते हैं ।
गौतमस्वामी -- तथाप्रकार के उन व्यक्तियों को धर्म का उपदेश देना चाहिए ?
निर्ग्रन्थ-- हां, उन्हें धर्म सुनाना चाहिए ।
गौतम स्वामी -- धर्म श्रमण करने के पश्चात् पूर्वोक्त प्रकार से
ગૌતમસ્વામી ખીજુ દૃષ્ટાન્ત આપીને ઉદક પેઢાલપુત્રને અને તેના निर्थन्थाने सभलवे छे -
ભગવાન શ્રી ગૌતમસ્વામીએ કહ્યું કે-ઝુ નિગ્રન્થાને પૂછું' છું કે હે આયુષ્મન નિગ્રન્થા ! શું કેઈ પરિત્રાજક અથવા પરિવ્રાજીકા કાઈ ખીજા તીર્થંકરના સ્થાનમા (આશ્રમ અથવા મઠ વિગેરેમાં) રહેવાવાળા સાધુની પાસે ધ શ્રવણુ કરવા માટે આવી શકે છે ?
निर्थन्थे:- हा भावी शडे छे ?
ગૌતમસ્વામી-તેવા પ્રકારની તે વ્યક્તિઓને ધમ ના ઉપદેશ આપવા જોઇએ? નિગ્રન્થ—હા તેઓને ધર્મનુ શ્રવણુ કરાવવું જોઈએ. ગૌતમસ્વામી—ધમનું શ્રવણ કર્યાં પછી પૂર્વોક્ત પ્રકારથી યાવત્ દીક્ષા
सू० ९३