Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सार्थबोधिनी टीका द्वि. थु. अ. १ पुण्डरीकनामाध्ययनम्
કહ
ममान्यतरद्दुःखं रोगातङ्को वा समुत्पधेत अनिष्टो यावद् दुःखं नो सुखं तद् हन्त ! भयत्रातारो ज्ञातयः । इदं ममान्यवरद् दुःखं रोगातङ्कं वा पर्याददतं अनिष्टं यावद् नो सुखम् । तदहं दुःखामि वा शोचामि वा यावत् परितप्ये अस्मान् मे अन्यस्माद दुःखाद रोगातकात् परिमोचयत अनिष्टा यावन्नो मुखात् । एवमेव नो लब्धपूर्वं भवति । तेषां वाऽपि भयत्रातॄणां मम ज्ञातीनाम् अन्यतरद् दुःखं रोगातङ्कं समुत्पद्यते अनिष्टं यावन्नो सुखं तद् हन्त ! अहमेतेषां भयत्रातॄणां ज्ञातीनाम् इदमन्यतरद् दुःखं रोगातङ्कं वा पर्याददत अनिष्टं वा यावन्तो सुखम्, मा मे दु:ख्यन्तु वा यावद मा मे परितप्यन्तां वा अस्माद् अन्यतरस्माद दुःखाद रोगातङ्कात् परिमोचयामि अनिष्टाद् यावन्नो सुखात् एवमेव न लब्धपूर्वे भवति । अन्यस्य दुःख सन्यो न पर्याददत अन्येन कृतम् अन्यो नो प्रतिसंवेदयति प्रत्येकं जायते प्रत्येकं म्रियते प्रत्येकं त्यजति प्रत्येकमुपपद्यते प्रत्येकं झंझा प्रत्येकं संज्ञा प्रत्येकं मननम् एवं विद्वान् वेदना, इह खच ज्ञातिसंयोगाः नो त्राणायें वा नो शरणाय वा पुरुषो वा एकदा पूर्व ज्ञातिसंयोगान् विमजहांति, ज्ञातिसंयोगा वा एकदा पूर्व पुरुषं विमजइति अन्ये खलु ज्ञातिसंयोगाः अन्योः ऽहमस्मि । अथ किमङ्ग ! पुनर्वयमन्यान्येषु ज्ञातिसंयोगेषु मूर्च्छामः, इति संख्याय खलु वयं ज्ञातिसंयोगं विमदास्यामः । स मेधावी जानीयाद बहिरङ्गमेतत् इदमेव उपनीततरं तद्यथा - हस्तौ मे पादों में, बाहू मे, उरू में उदरं मे शीर्ष में, शीलं में, आयुर्वे, वलं मे, वर्णों में, त्वचा में, छाया में, श्रोत्रं में, चक्षु, घ्राणं मे, जिह्वा मे, स्पर्शाः में, ममायते, वयसः परिजीर्यते । तद्यथा - आयुष बलाद् वर्णात्त्वचः छायायाः श्रोत्राद् यावद स्पर्शात् सुमन्धिता सन्धि सन्धी भवति वलिवतरङ्गं गात्रं भवति, कृष्णाः केशाः पचिता भवन्ति तद्यथा - यदपि च इदं शरीरम् उदारमाहारोपचितम् एतदपि च आनुपूर्व्या विमहातव्यं भविष्यति । इदं संख्याय स भिक्षु माचर्यायां समुत्थितः उभयतो लोकं जानीयात् तद्यथा - जीवाश्चैव अजीवाश्चैव पाश्चैव स्थावराचैव || सू० १३॥
टीका -- सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह हे जम्बू ! 'से बेमि पाईणं वा '४ संतेगइया मणुरसा भवि' 'से' वेमि' अथाऽहं ब्रवीमि । 'बाई वा४' माच्यां वा४
'से बेमि' इत्यादि ।
टीकार्य - सुषम स्वामी जम्बू स्वामी से कहते हैं - मैं ऐसा कहना हूँ। पूर्व दिशा में, पश्चिम दिशा में दक्षिण दिशा में, उत्तर दिशा में,
'से बेमि' इत्यादि
ટીકા—સુધર્માસ્વામી જમ્મૂસ્વામીને કહે છે કે—હું' આ પ્રમાણે કરું छ. पूर्व दिशामां, पश्चिम हिशामां, दक्षिण दिशामां, उत्तर दिशामा