Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आईकमुने!शालकस्य संवादनि० ६७१
अन्वयार्थ:-(वयं) वयं हस्तितापसाः (सेसाण जीवाणं दयट्ठयाए) शेषाणां जीवानां दयार्थाय-दयां कर्तुम् (संवच्छरेणावि य) संपत्सरेणापि च वर्षमात्रेण, (बाणेण) बाणेन (एगमेगं महागयं मारेउ) एकमेकं महागन मारयित्वाव्यापाय (वयं वासं वित्ति) वर्ष-वर्षपर्यन्तं दृचिमाजीविकाम् (पकप्पयामो) प्रकल्पयामः-कुम इति ॥५२॥
टीया-एक दण्डिनं व्युदस्याऽऽई को मुनिमहावीरस्वामिनम् अनुगन्तुं यदाऽचलत् तदा-हस्तितापसनामानो वह समेत्योक्तवन्तः । हे आक! वयं शेष. जीवानां रक्षणार्थ भक्षणार्थम् एकमेव महान्तमुन्नतं गजं मारयित्वा वर्षमेक जीवनयात्रां परिकल्पयामः । एकस्य हनने बहवो रक्षिता भवन्तीति-अल्पीयान मे दोपः। अन्येषां तु पुनः अनेकजीववधननितं पापवाहुल्यं भवतीति मन्मतमेव स्वयाऽप्युपासनीयम्' अलमलं तत्र गमनेनेति, अर्थ दर्शयति 'वयं सेसाणं जीवाणं ___ अन्वयार्थ हम हस्तितापस शेष जीवों की दया पालने के लिए एक वर्ष में एक स्थूलकाय हाथी को बाण से मार कर एक वर्ष तक उसी से जीवननिर्वाह करते हैं ॥५२॥ - टीकार्थ-एकदण्डी को पराजित करके आर्द्रककुमार मुनि महावीर स्वामी के समीप जाने लगे तो बहुत से हस्तितापस आकर कहने लगे -हे आई क ! यदि हम शेष जीवों की रक्षा करने के लिए सिर्फ एक बड़ा और ऊंचा हाथी मारते हैं और उसी से एक वर्ष तक अपना उदरनिर्वाह करते हैं एक जीव का घात करने से बहुत से जीवों की रक्षा हो जाती है । अतः हम सब से कम हिंसा के भागी हैं। दूसरे लोग अपने स्वार्थ के लिए अनेक जीवों का वध करते हैं उन्हें बहुत पाप लगता है। अतएव तुम भी हमारा मत का स्वीकार करलो। महावीर के पास जाने से क्या लाभ ? 1 ટીકાર્ચ–એકદંડીને પરાજય કરીને આદ્રકુમાર મુનિ ભગવાન શ્રી મહાવીર સ્વામી પાસે જવા લાગ્યા તે ઘણુ હસ્તિતાપગે આવીને તેઓને કહેવા લાગ્યા કે–હે આદ્રક! અમે બાકિના જીની રક્ષા કરવા માટે કેવળ એક મહાકાય હાથીને જ મારીએ છીએ અને તેનાથી એક વર્ષ સુધી પિતાની આજીવિકા ચલાવીએ છીએ એક જીવની હિંસા કરવાથી ઘણું-જીની રક્ષા થઈ જાય છે. તેથી અમે સૌથી ઓછી હિંસા કરવાવાળા છીએ. બીજા લેકે પિતાના સ્વાર્થ માટે અનેક જીવને વધ કરે છે તેઓને ઘણું મોટું પાપ લાગે છે. તેથી જ તમે પણ અમારે મત સ્વીકારી લે. મહાવીરસ્વામી પાસે જવાથી શું વિશેષ લાભ થવાને છે?