Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९४
सूत्रकृताङ्गसूत्रे
एतद्द्व्यतिरिक्तं सर्वमेवासारम्, 'उस्सियफळ हे अप्पारायदुवारे चिवते उपवे से' उच्छ्रित फलकः - विस्तृतयशाः, तस्य यशः सर्वत्र मसृतमभूत् अमावृतद्वारो याचकाय, अनिषिद्धान्तःपुरप्रवेशः- राज्ञामन्तःपुरेऽपि तस्य प्रवेशोऽनिवारितोऽमवत्, निःशङ्ककार्यकारित्वात् । 'चाउद मुद्विपुण्णमासिणीस पडिgoर्ण पोसह सम्मंअणुपालेमाणे' चतुर्दश्यष्टम्युददृष्टापूर्णिमासु तत्र - उदद्दष्टा - अमावास्या, मतिपूर्ण पोपधं सम्पनुपालयन्, एतासु प्रशस्तासु तिथिषु कृतपौपः । 'समणे निग्गंथे तहाचिणं एमणिज्जेणं असणपाणखाइमसाइमेणं पडिला मेमाणे' श्रमणान् निथान तथाविधेन पणीयेण द्विचत्वारिंशद्दो पर हितेन अशनपानखायस्वाद्येन मतिलाभयन् दापयन् 'वहूहिं सीलव्ययगुणविरमणपचक्खाणपोसहोदरासेहिंअप्पा भावेमाणे एवं च णं विहर' बहुभिः शीलवत गुण वेरमणमत्याख्यानपौपघोपवासैरात्मानं भावयन् एवं च खलु विहरवि, शीलव्रतोपवासान्तैः कर्मभिः स्वात्मानं पवित्रयन् धर्माचरणं कुर्वन् आसीदितिअभिगतजीवाजीव इत्यारभ्य यावद् विहरति इत्यन्तस्य व्याख्यामत्कृतोपासकदशाङ्ग सूत्रस्यागारधर्मसञ्जीवनीटीकातो द्रष्टव्या ॥०२-६९ ॥
इसके अतिरिक्त अन्य सब अनर्थ हैं । उसका यश सर्वत्र फैला हुआ था । याचकों के लिए सदैव उसके द्वार खुला रहता था । राजाओं के अन्तः पुर में भी उसका प्रवेश निषिद्ध नहीं था । वह चतुर्दशी, अष्टमी अमावास्या और पूर्णिमा के दिन प्रति पूर्ण पौषधवत का सम्यक् प्रकार से पालन करता था । निर्ग्रन्थ श्रमणों को एषगीय-वयालीस दोषों से रहित, अशन पान खादिम और स्वादिम आहार आदि वहराता था । तथा बहुत से शीलव्रत, गुण, चिरमण, प्रत्याख्यान तथा पोषधोपवास आदि से अपनी आत्मा को भावित करता हुआ विचरता था ।
"ફેલાયલેહના. ય ચકા માટે હુંમેશાં તેના દ્વારા ખુલ્લા રહેતા હતા. રાજાઓના અ'તઃપુરમાં—રણુવાસમાં પણ તે પ્રવેશ કરી શકતા હતા. અર્થાત્ રાણીવાસમાં
1
वामां पषु तेने अर्ध रेस्टो न हती. ते यतुहंशी, -यौहस, माहभ, अभास અને પુનમના દિવસે પ્રતિપૂર્ણ પૌષધવ્રત સારી રીતે પાલન કરતે હતેા. નિગ્રન્થ શ્રમણેાને એષણીય–ખેંતાલીસ પ્રકારના દેાષા વિનાના અશન, પાન, J ખાદિમ અને સ્વાદિમ આહાર વગેરે વહેારાવતા હૅતે, તે ઘણા શીલત્રન, ગુરુ, વિરમણ, પ્રત્યાખ્યાન, તથા પૌષધેાપવાસ વિગેરેથી પેાતાના આત્માને ભાવિત કરતા થકે વિચરતા હતા