Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सत्रमतामो काय प्रत्यागिक पं कम क्रियते, तुः समनकस्य सविचारमनोवचनकायवाक्यग्य वप्नमपि पश्यतः एवं गुलजाती यस्य पाप कर्म क्रियते । पुनरपि नोदकः एवं नीति तत्र वतु ये ते एवमाहुः श्रमता मनमा पापकेन अपत्या वावा पापिकया नमसा कायेन पापके न प्रनतोऽमनस्कम्य अविचारमनोवचन का यवाक्यस्य स्वप्न. मध्यपश्यतः पापं कर्म क्रियते । तत्र खलु ये ते एचमाहु निथ्या ते एवगाहुः । तत्र पापको नोदकमेवमयादीत् तत्सम्यग् यमया पूर्णमुक्तम्-अप्सता मन ना पाप केन अमत्या वाचा पापिका असना कायेन पापकेन अनतोऽमनस्कस्य अविचारमनो वचनकायवाक्याय स्वप्नमप्यपपतः पापं कर्म क्रियते तत् सम्यक्, कस्य खल हेनोः? -आचार्य प्राह तत्र खलु भगवता पजीवनिकायहेतवः प्रज्ञमाः तयथा-पृथिवी कायिका यावत् सकायिकाः, इत्येतेः पइभिर्जीवनिकारात्मा अपतिहताऽपत्या. ख्यातापकमा नित्यं मराठयतिपातचित्तदण्डः तया-प्राणातिराने यापन परिग्रहे कोधे यावन्मिथ्यादर्शनशल्ये। आचार्य आह-तत्र भगवतावधष्टान्तः प्रज्ञप्त', तद्यथा नाम वधकः म्याद् गाथापतेर्वा गाथापतिपुत्रस्य वा गज्ञो वा राजपुरुषस्य वा, क्षणं लामवेस्यामि क्षणं लब्ध्वा हनिष्यामि इति सम्मधारयन् म किं नु नाम वधः तस्य गाथापतेर्वा गायापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि अणं लकवा हनिष्यामीति सपधारयन् दिवा वा रात्री वा सुप्तो वा जाग्रद्वा अमित्र भूतः मिथ्यामंम्बित: निन्यं प्रशठव्यतिपातचित्तदण्डो भवति ? एवं गागीयमाण: ममेस्प व्यागृगन्नोद हा हन्त,? गवति । आचार्य आह यथा रा वधकः तस्य गाथापते व गायापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षण लमा प्रवेश्यामि क्षणं दवा हनिप्यामीनि सम्मधारयन् दिवा वा रात्री वा मृप्तो वा जाग्रत् वा अमित्र भूनः मियास्थितः नित्यं प्राठव्यनिपातचित्त दण्डः, एवमेव वालोऽपि सर्वेषां प्राणानां पावन् मया सत्यानां दिवा वा रात्री वा मुमो वा जाग्रता अमित्रभूनः गिध्यासंगिनः नित्यं पराठव्यतिपातचिनदण्डः । तद्यथा प्राणातिपाते यावमिथ्यादर्शनालये, एवं पल भगवता भाग्न्यातः असंयतः अविरतः अपनिहतापत्याख्या तुपापा मक्रिया अगंवृतः एकान्तदण्डः एकान्तवालः एकासमुप्तवापि भवति, म बाट अधिनारमनोव वन कायायः स्वप्नमपि न पश्यति पार कर्म क्रियते यया मधास्तस्य या गावापर्यावन् तस्य का राजपम्पस्य प्रत्येक प्रत्येक निनं समादाय दिवाना रात्री वा सुनो या नानदा अमित्रभूतो मिथ्यासंस्थितः नि प्रापनिपानिनदो भवति, पयाला वाटः पर्व माणाना या मईयां मनाना प्रत्येक प्रजेर चिन मादाय दिना या राना मुप्तो वा जागा वा अमिरमनःमियानंगित: नित्यं प्रगटानिपातचिचदण्डी भनि ।मु०२-६६॥