Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञा निरूपणम्
३५१
यो यस्यान्रकाशः यद् यस्योत्पत्तिस्थानम् - तेन यथाऽवकाशेन तदेवम्'इगया सत्ता पुढची जोणिया' इहैकतये सच्चाः पृथिवीयोनिकाः तदेवं यथा बीजेन यथावकाशेन, इह जगति केचन सचाः प्राणिनः तथाविधकर्मोदयात् वन
विपद्यन्ते वनस्पतिषु उत्पद्यमाना अपि पृथिवीयोनिका भवन्ति । 'तहा-पुत्री संभवा' पृथिवीसम्भवाः पृथिव्यां सम्भवः सदा भवनमुत्पतिर्येषां ते तथा । 'पुढ़वीबुकमा" पृथिवीन्युत्क्रमाः पृथिव्यामेत्र वि=विविधम् उत्पावन्येन क्रमः -क्रमणं से तथा पृथिव्यामेव क्रमणलक्षणवृद्धि प्राप्ता भवन्ति । 'तज्जोगिया' तद्योनिक' पृथिवीकारणका अपि तस्संभवाः- तत्संमवाः पृथिवीतः समुत्पन्नाः 'तदुबकम्' सद्युत्क्रमाः पृथिव्यां वर्द्धिताः, 'कम्मोवगा' कर्मोपगाः- कर्मत्रलाद वनस्पतिकायादागत्य तेष्वेव वनस्पतिकायेषु पुनः समुत्पद्यन्ते 'कम्प्रणिपाणें' कर्मनिद्रासेन, तथा ते जीवाः कर्मनिदानेन = कर्मकारणेन समाकृष्यमाणाः 'तस्थं' बुवक्रमा' तत्र व्युत्क्रमाः- तत्र वनस्पतिकाये व्युत्क्रमाः समागताः 'णाणाविदजोणिः
gate' नानाविधयोनिका पृथित्रीषु 'रुक्खत्ताए विउर्हति' वृक्षतया विवर्तन्ते - उत्पद्यन्ते । 'ते जीवा तेर्सि णाणाविदजोणियाणं पुढवीणं सिणेहमाहाति' ते - वनस्पतिजीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेहं स्निग्ध मावं पृथ्वी पर उत्पन्न होते हैं। इस प्रकार कोई जीव कर्मोदय से वनस्पति में उत्पन्न होकर भी पृथ्वीयोनिक होते हैं। वे पृथ्वी पर स्थित रहते हैं और पृथ्वी पर ही अनुक्रम से वृद्धि को प्राप्त होते हैं। वे पृथ्वी पर उत्पन्न होने वाले, पृथ्वी पर रहने वाले और पृथ्वी पर ही वृद्धि को प्राप्त होने वाले जीव कर्म के बल से और कर्म के निदान से वनस्पति काय से आकर नाना प्रकार की योनि वाली पृथ्वी में वृक्ष रूप में पुनः उत्पन्न होते हैं । वे वनस्पति जीव नाना प्रकार की योनिवाली इस पृथ्वी के स्नेह का आहार करते हैं। वे जीव पृथिवी शरीर अશમાં પૃથ્વી પર ઉત્પન્ન થાય છે. આ રીતે કોઇ જીવ કમ'ના ઉદયથી વતસ્મૃતિમાં ઉત્પન્ન થઈને પણ પૃથ્વીયેાનિક હાય છે તે બધા પૃથ્વી પર જ સ્થિત રહે છે. અને પૃથ્વીપર જ અનુક્રમથી ઉત્પન્ન થવાવાળા, પૃથ્વી પર્ સ્થિર રહેવાવાળા, અને પૃથ્વી પર૪ વૃદ્ધિને પ્રાપ્ત થવાવાળા જીવા ક્રમના ખળથી અને કર્માંના નિદ્યાનથી, વનસ્પતિકાયથી આવીને અનેક પ્રકારની ચેાનીવાળી પૃથ્વીમાં વૃક્ષ-ઝાડપણાથી ફરીથી ઉત્પન્ન થાય છે
1
તે વનસ્પતિકાય જીવા અનેક પ્રકારની ચાનીવાળી તે પૃથ્વીના સ્નેહને આહાર કરે છે. તે ખીને પૃથ્વી શરીર, પ્ શરીર, વાયુ શરીર, અનિ