Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
કઢ
सूत्रकृताङ्गसूत्रे
छाया - अथाऽपर पुराख्यातम्, सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सचा, नानाविधयोनिलाः नानाविवसम्भवाः नानाविधव्युत्क्रमाः, शरीर योन्किः शरीरसम्भवाः शरीरव्यु क्रमाः शरीराहाराः कर्मोपगाः कर्मनिदानाः कर्मगतिकाः कर्मस्थिकाः कर्मणा चैन विपर्यासमुपयन्ति । तदेवं जानीहि तदेवं ज्ञात्वा आहारगुप्तः सहितः समितः सदा यतः इवित्रवीमि ॥ ५०२० ॥
॥ द्वितीयथुतस्कन्धस्य आहारपरिज्ञानाम तृतीयमध्ययनं समाप्तम् ॥ टीका - अतः पर शास्त्रकारोऽध्ययनार्थमुपसंहारन सामान्यरूपेण सर्वपाणिनामवस्थां दर्शयित्वा साधुभिः परिपालने मनोविधेयमिति दर्शयति- 'अहावर " पुरवखायं' अथाऽपरं पुराख्यातम् - तीर्थकरेणापरमपि वस्तु पुरा प्रतिपादितम् । 'सव्वे पाणा' सर्वे प्राणाः-माणिनः, 'सवे भूया' सर्वाणि भूतानि 'सव्वे जीवा' सर्वे जीवाः 'सच्चे सत्ता' सर्वे सच्चा: 'णाणाविदजोणिवा' नानाविधयोनिकाःअनेकप्रकारकयोनिसमुद्भवाः, 'णाणाविश्संभवा' नानाविधसम्भः अनेकप्रकारकयोनिषु स्थिताः, वर्तमानाः 'णागा विबुकमा ' नानाविधव्युत्क्रमाः, इहलोके ये केचन जीवाः, अनेकप्रकारकयोनिषु समु पद्यन्ते - तिष्ठन्ति वर्द्धन्ते च । 'सरीर जोणिया ' शरीरयोनिकाः- शरीरमेव योनिः - उत्पत्तिस्थानं येषां ते तथा-शरीरोत्पन्नाः- लिक्षायुकादयः । तथा-'सरीरसंभवा' शरीरसम्भवाः-शरीर एव स्थिताः
-
'अहावरं पुरखा' इत्यादि ।
टीकार्थ - शास्त्रकार अब अध्ययन के अर्थ का उपसंहार करते हुए सामान्य रूप से सभी प्राणियों की दशा का वर्णन करवाकर यह कहते हैं कि साधुओं को संयम का पालन करने में मन लगाना चाहिए ।
तीर्थकर भगवान् ने पूर्वकाल में अन्य वस्तु भी कही है । संसार के सभी प्राणी, सर्व भूत, सर्व जीव और सर्व सत्व अनेक प्रकार की योनियों में उत्पन्न होते हैं, अनेक प्रकार की योनियों में स्थित हैं और अनेक प्रकार की योनियों में वृद्धि को प्राप्त होते हैं । इन में लीख जूं
'अहावरं पुरखायं' इत्याहि
टीडार्थ- —શાસ્ત્રકાર હવે અધ્યયનના અર્થના ઉપસંહાર કરતાં સામાન્ય પણાથી પણ પ્રાણિયાની દશાનુ વર્ણન કરાવીને એ કહે છે કે—સાધુઓએ 'સંયમનું પાલન કરવામાં મન લગાવવુ' જોઈ એ.
તીથકર ભગવાને પૂર્વકાળમાં અન્ય વિષય સ’'ધી પણ યન કરેલ છે. સ`સારના સઘળા પ્રક્રિયે, સઘળા ભૂતા સઘળા જીવા અને સઘળા સર્વે અનેક પ્રકારની ચેનિયામાં ઉત્પન્ન થાય છે અનેક પ્રકારની ચેતિચામાં સ્થિત રહે છે. અને અનેક પ્રકારની ચેનિયામાં વધે છે તેમાં લીખ,