Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मादित्रा -'ने कालेन ते समपणे इत्यादि। मम्-नवां कालेणं ते समएवं रायगिहे णामं नयरे होत्या, रितस्थिभियसमिद्धे वणओ जाव पडिस्वे, तस्स णं रायगिहस्त नयरस्स बाहिरिया उत्तरपुरथिमे दिसीमागे एत्थ of नालंदा नामं वाहिरिया होत्या, अणेगभवणसयसन्निविद्या जाद पडिरूवा ॥सू०१॥६॥
या--तस्मिन काले तस्मिन् समये रानगृह नाम नगरमामीन्, ऋद्वस्ति मिनमर्गको यावत्यनिरूपम् । तस्य रामगृहस्य नगरस्य बहिः उत्तरपौरस्त्ये दिगाना, व मनु नारदानामबाहिरका आसीन , अनेनाभवनशतसभिविष्टा यानमतिकपा 12-६८!!
दा-'त काले नम्मिन् काले-उपदेष्टुमहावीरस्य य उपदेशकालात. स्मिन ले ममा तस्मिन् समये-कालस्यत्र विभागविशेषः समयस्तस्मिन्
पनि नाम नया हो या राजगृह नाम नगरमामीन-रानो नगरं राजनगरम्, मृदान गजे. या नद्रानाम् तदारय नगरमासीत् । अस्य या ग्रन्थान्तरादामेगा । ननु-नादानीमपि यत् यासादिति भूनकादिकमयोग गहालगी गादि। टोहा- उन हाल में प्रति उपक्षेष्टा भगवान महावीर के उप
हालनाउन ममप में प्रधांत उमाकाल के उस विभाग विजाप में उस समर पर, राजग नामक नगर पा । जिम नगर में
नाममान अधीन अति नप रहो वा राजगृह का नाना३ परनामनामनगर सही निमार है।
का जगर नगर तो म मनग मी विदामान है, फिर anामीन-जनका का प्रयोग को किया गया?