Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् .. १०३ वेगे कायमंता वेगे हस्तमंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूपा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं जहा-अप्पयरा वा भुज्जयरावा, तहप्पगारेहि कुलेहि आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वावि एगे णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता। जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता पुव्वमेव तेहिं णायं भवइ, तं जहा-इह खल पुरिसे अन्नमन्नं ममट्टाए एवं विप्पडिवेदेइ, तं जहा-खेत्तं मे वत्थू मे हिरपणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसं मे विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतयं मे सदा मे रूवा मे गंधा मे रसा मे फासा मे, एए खल्लु मे कामभोगा अहमवि एएसिं।
से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा, तं जहा-इह खलु मम अन्नयरे दुक्खे रोगातंके समुप्पज्जेजाअणि? अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंतारे ! कामभोगाइं मम अन्नयरं दुक्खं रोयातंकं परियाइयह । अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जुरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे