Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४८
सूत्रकृताङ्ग सूत्रे 'धम्मं आइक्खे विभए किट्टे' अहिंसा लक्षणं धर्ममाख्यापयेत् विभजेत कीर्त्तयेत् - सावद्यनिरवद्यविभागं कुर्यात् 'उचट्टिएस वा अणुवट्टिएस वा सुममाणे पवेयर' उपस्थितेषु वा धर्मयुद्धयोपस्थितेषु अनुपस्थितेषु वा कौतुबुद्धयोपस्थितेषु, शुश्रूषमाणेषु श्रोतुमिच्छु मवेदयेत् - जिनदचनानुसारेण निरवयव तत्फलं च उपदिशेत् । 'संति विरर्ति उवसमं निव्वाणं सोवियं अज्जवियं मद्दवियं लाघेवियं अणतित्राविर्य' शान्तिम् - प्राणातिपातादिविरमणम् चिरतिम्-इन्द्रिय नो इन्द्रियजयम्, उपशमम्, निर्वाणम् - अशेषदु.खरहितम्, शौचम्, अजिवम् मार्दवम्, लाघवम् अनतिपातिकम्, तत्र शौचम् - मावशुद्विरूपम् - आर्जवम्- सरळ तोपेतम्, मार्दवम् - मृदुभावयुक्तम् लाघवम् अनतिपातिकम् - प्राणातिपातादिरहितमहिंसा लक्षणम् 'सव्वेसिं पाणा' सर्वे पां प्रणानाम् 'सेव्वेसि भूयाणं' सर्वेषां भूतानाम् 'जाव सत्ताणं' यावत् सच्चानाम् जीवानाम् 'अणुवाई किए धम्मं' अनुविचिन्त्य कीर्त्तयेद्धर्मम् साधुः प्राणिनां कल्याणं विचार्य मोक्षं शान्तिप्रभृतिकं च दयोपशमादियुक्तं धर्म कीर्त्तयेत् । ' से भिक्खू धम्मं किनाणे णो अन्नस्त धम्ममा इक्खेज्जा'
रता हुआ धर्म का उपदेश करे एवं सावय निरवद्य का विभाग करे । सुनने के इच्छुक जो धर्म करने के लिए उपस्थित है अथवा अनुपस्थित हैं, उन्हे जिनवचन के अनुसार निर्दोष धर्म और धर्म के फल की प्ररूपणा करे । शान्ति, विरति इन्द्रिय और मन की विजय, उपशम समस्त दुःखों से रहित निर्वाण, शौच मन की शुद्धि सरलता, मृदुता, लाघव और अहिंसा का, समस्त प्राणियों, भूनों, जीवों और सत्वों के कल्याण का विचार करके उपदेश करे । अर्थात् प्राणियों के कल्याण का विचार करके मोक्ष, शान्ति, दया' उपशम आदि धर्म का उपदेश करे ।
વિચરતા થકા ધર્મના ઉદ્દેશ કરે. તેમજ સાવદ્ય અને નિરવના વિભાગ કરે. સાંભળવાની ઇચ્છા વાળા જે ધમ કરવા તત્પર છે, અથવા અનુપસ્થિત છે, તેએને જીન વચન પ્રમાણે નિર્દોષ ધર્મ અને ધર્મના ફળની પ્રરૂપણા अरे. 'शान्ति, विरति इन्द्रिय मने भननेो विन्य उपशभ - सघृणा दु:पोथी . रहित, मेव। निर्वाणु भोक्ष शैन्य-भननी शुद्धि सरलयालु, भृटु-अभयाः, · લાઘવ અને અહિંસાના સઘળા પ્રાણિયા ભૂતા, જીવા, અને સવૅાના કલ્યા ણુને વિચાર કરીને ઉપદેશ કરે. અર્થાત્ પ્રાશિયાના કલ્યાણુના વિચાર' કરીને भोक्ष, शन्ति, हया, यशभ विगेरे धर्मना उपदेश ४२.
11
11
1