Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 760
________________ समयार्थबोधिनी टीका द्वि श्रु. अ. ५ आचारश्रुतनिरूपणम् ४९९ युक्तियुक्तः। सर्वथा-भेदपक्षेऽपि-'अयमेव दुष्टो दोष आपद्येत । तस्मात्-प्रमेयत्वज्ञेयस्वादिना सर्वेषां सर्वात्मकत्वं कथञ्चिदभेदः । तत्तद्रूपेण देशकालाद्यवस्थाभेदेन च कथञ्चिभेद इत्येव मनोरमः पन्थाः ॥१०॥ मूलम्-एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जइ। एएहिं दोहि ठाणेहि, अणायारं तु जाणए ॥११॥ णस्थि लोए अलोए वा, नैवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ छाया-एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । एताभ्यां द्वाभ्यां स्थानाभ्या मनाचारन्तु जानीयात् ॥११॥ नास्ति लोकोऽलोको वा, नैवं संज्ञां निवेशयेत् । अस्ति लोकोऽलोको वा एवं संज्ञां निवेशयेत् ॥१२॥ ठीक नहीं है । एकान्त भेदपक्ष में भी यही दुष्ट दोष आता है। अतः प्रमेयत्व, ज्ञेयत्व आदि सामान्य धर्मों की अपेक्षा सब में कथंचित अभेद भी है । अवस्था भेद से कथञ्चित् भेद भी है। इस प्रकार कथंचित् भेदाभेद पक्ष ही सत्य मार्ग है। दोनों एकान्तों का सेवन करना अनाचार है ॥१०॥ 'एएहि दोहि ठाणेहि' इत्यादि। शब्दार्थ-'लोए-लोकः' लोक 'नत्थि-नास्ति' नहीं है और 'अलोएअलोकः' अलोक नही हैं एवं-एवम्' ऐसी 'सन्न-संज्ञा' बुद्धि 'ण णिवेसिए-न निवेशयेत्' नही रखनी चाहिए, किन्तु 'लोए अलोए वा. अस्थि-लोको अलोको वा अस्ति' लोक अथवा अलोक विद्यमान है -ભેદ પક્ષમાં પણ આજ પ્રમાણે દુષ્ટ દેષ આવે છે. તેથી પ્રમેય પણું, યપણ, વિગેરે સામાન્ય ધર્મોની અપેક્ષાએ બધામાં કથંચિત્ અભેદ પણ છે. અવસ્થા ભેદથી કથંચિત્ ભેદ પણ છે આ રીતે કથંચિત ભેદભેદ પક્ષ જ સત્યમાર્ગ છે. અને એકાન્ત પક્ષોનું સેવન કરવું તે અનાચાર છે. ૧૦ 'एएहिं दोहि ठाणेहि' त्या शहाथ-'लोए-लोकः' at 'नस्थि-नास्ति' नथी भने 'अलोए-अलोक' wa४ ५४ 'नथि-नास्ति' विधमान नथी. 'एवं-एवम्' मेवी 'सन्न-संज्ञाम्' भुद्धि ‘ण णिवेसए-न निवेशयेत्' । न न. ५२तु 'लोए-लोकः' ets 'अस्थि-अस्ति' विद्यमान छे. 'वा' अथ'अलोए-अलोकः' भी

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791