Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि श्रु. अ. ५ आचारश्रुतनिरूपणम् ४९९ युक्तियुक्तः। सर्वथा-भेदपक्षेऽपि-'अयमेव दुष्टो दोष आपद्येत । तस्मात्-प्रमेयत्वज्ञेयस्वादिना सर्वेषां सर्वात्मकत्वं कथञ्चिदभेदः । तत्तद्रूपेण देशकालाद्यवस्थाभेदेन च कथञ्चिभेद इत्येव मनोरमः पन्थाः ॥१०॥ मूलम्-एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जइ।
एएहिं दोहि ठाणेहि, अणायारं तु जाणए ॥११॥ णस्थि लोए अलोए वा, नैवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ छाया-एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते ।
एताभ्यां द्वाभ्यां स्थानाभ्या मनाचारन्तु जानीयात् ॥११॥ नास्ति लोकोऽलोको वा, नैवं संज्ञां निवेशयेत् ।
अस्ति लोकोऽलोको वा एवं संज्ञां निवेशयेत् ॥१२॥ ठीक नहीं है । एकान्त भेदपक्ष में भी यही दुष्ट दोष आता है। अतः प्रमेयत्व, ज्ञेयत्व आदि सामान्य धर्मों की अपेक्षा सब में कथंचित अभेद भी है । अवस्था भेद से कथञ्चित् भेद भी है। इस प्रकार कथंचित् भेदाभेद पक्ष ही सत्य मार्ग है। दोनों एकान्तों का सेवन करना अनाचार है ॥१०॥ 'एएहि दोहि ठाणेहि' इत्यादि।
शब्दार्थ-'लोए-लोकः' लोक 'नत्थि-नास्ति' नहीं है और 'अलोएअलोकः' अलोक नही हैं एवं-एवम्' ऐसी 'सन्न-संज्ञा' बुद्धि 'ण णिवेसिए-न निवेशयेत्' नही रखनी चाहिए, किन्तु 'लोए अलोए वा. अस्थि-लोको अलोको वा अस्ति' लोक अथवा अलोक विद्यमान है -ભેદ પક્ષમાં પણ આજ પ્રમાણે દુષ્ટ દેષ આવે છે. તેથી પ્રમેય પણું, યપણ, વિગેરે સામાન્ય ધર્મોની અપેક્ષાએ બધામાં કથંચિત્ અભેદ પણ છે. અવસ્થા ભેદથી કથંચિત્ ભેદ પણ છે આ રીતે કથંચિત ભેદભેદ પક્ષ જ સત્યમાર્ગ છે. અને એકાન્ત પક્ષોનું સેવન કરવું તે અનાચાર છે. ૧૦
'एएहिं दोहि ठाणेहि' त्या
शहाथ-'लोए-लोकः' at 'नस्थि-नास्ति' नथी भने 'अलोए-अलोक' wa४ ५४ 'नथि-नास्ति' विधमान नथी. 'एवं-एवम्' मेवी 'सन्न-संज्ञाम्' भुद्धि ‘ण णिवेसए-न निवेशयेत्' । न न. ५२तु 'लोए-लोकः' ets 'अस्थि-अस्ति' विद्यमान छे. 'वा' अथ'अलोए-अलोकः' भी