Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयाबोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७५१ -राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा-अन्तः कमणवृत्ति येषां ते तथा विशाळलालसा, 'महारंभा' महान् आरम्भ:-पञ्चेन्द्रियान्तोपमर्दनलक्षणो येषां ते' तथा, 'महापरिगहा' महापरिग्रहा:-परिमाणातिरेकेण धनधान्यद्विपदचतुष्पद- ' वास्तु क्षेत्रादिरूपाः येषां ते तथा 'अहम्मिया' अधार्मिका:-धर्म श्रुवचारिवलक्षणं चरन्तीति धार्मिकाः, न धार्मिका अधार्मिकाः 'जाव दुपडियाणंदा' यावद् दुष्पत्या नन्दा:-दुःखेन प्रत्यानन्दते ये ते तया, अतिकष्टेन प्रसन्नयोग्याः, यावत्पदेन अधर्मानुगा:-अधर्मसेविनः अधर्मिष्ठाः अधर्माख्यायिनः अधर्मरागिणः - अधर्म-' लोकिनः अधर्मजीविनः अधमरजनाः अधर्मशीलसमुदाचाराः अधर्मे चैव जीविका-- कल्पयन्तः इत्यन्नपदानां ग्रहणम्, तदेतेषामर्थाः-धर्म श्रुतचारित्रलक्षणम् अनुः गच्छन्ति ये ते धर्मानुगा स्तद्विपरीता:-अधर्मानुगाः, अधर्मसेविन:-कलत्रादि, निमित्तषड्जीवकायोपमर्दकाः, अमिष्ठा:-अतिशयितो धर्मों येषां ते धर्मिष्ठा.. स्तद्विपरीताः अधर्ममाख्यातुं शीलं येषां ते अधर्माख्यायिनः, अधर्मरागिणः-न धर्मोऽधर्मः तत्र रागः-रक्तुं शीलं येषां ते तथा, अधर्मपलोकिनः-न धर्मोऽधर्मः पंचेन्द्रिय के वध आदि का महान् आरंभ करते हैं, महापरिग्रहवाले अर्थात् अपरिमित धन, धान्य, द्विपद, चतुष्पद, मकान, खेत आदि परिग्रहवाले होते हैं, अधार्मिक अर्थात् श्रुतचारित्र धर्म से वर्जिन होते हैं, यावत् यहुत कठिनाई से प्रसन्न होनेवाले होते हैं। यहां यावत्' शब्द से ये विशेषण और समझ लेने चाहिए, अधर्मानुग श्रुतचारित्र धर्म का अनुसरण न करनेवाले, अधर्मसेवी पत्नी आदि के निमित्त षटू जीवनिकाय की हिंसा करनेवाले अधर्मिष्ठ अत्यन्त अधर्मी, अधर्म की यात कहने वाले और अधर्म को ही देखनेवाले, अधर्मजीवी-पाप से जीवन यापन करने वाले, अधर्मरंजन-पाप करके ही प्रसन्न होनेवाले, अधर्मशील समुदाचार-पापमय आचरण करनेवाले तथा पाप से ही હોય છે પચેન્દ્રિયના વધુ વિગેરેને મહાન આર ભ કરે છે, મહાપરિગ્રહવાળા, અપરિમિત ધન, ધાન્ય, દ્વિપદ મકાને, ખેતરે વિગેરે પરિગ્રહવાળા હોય છે. અધાર્મિક અર્થાત થતચારિત્ર ધર્મથી રહિત હોય છે યાવત્ ઘણીજ કઠણાઈથી પ્રસન્ન થવાવાળા હોય છે. અહીં યાવત્ શબ્દથી આ પ્રમાણેના બીજા વિશે. પણે પણ સમજી લેવા. અધર્માનુગ-યુતચારિત્ર ધર્મનું અનુસરણ ન કરવાવાળા અધર્મસેવી–સ્રી વિગેરે માટે પટજીવનિકાયની હિંસા કરવાવાળા, અધમિઠ--અત્યંત અધમી અધર્મની વાત કહેવાવાળા, અને અધર્મને જ દેખવાવાળા, અધર્મજીવી-પાપથી જીવનનું યાપન કરવાવાળા, અધર્મરંજન પાપ કરીને જ પ્રસન્ન થવાવાળા, અધમ શીલ સમુદ્ર ચાર-પાપમય આચરણ કરીને