Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् . ४०६ शरीराणि स्व स्वस्त्रगेण परिणमयन्ति, अनापि उर:परिसर्पपकरणं द्रष्टव्यम् , 'अवरेऽवि य गं' अपराण्यपि च खलु तेसिं' तेषाम् ‘णाणाविहाणं' नानाविधा नाम् 'खचरपंचिदियतिरिक्खजोणियाण' खवरंपञ्चेन्द्रियतिर्यग्योनिकानाम् , 'चम्म पैक्खीण' चर्मपक्षिणाम् 'नाव मक्खाय यावल्लोमपक्षिसमुद्गविततानामाख्यातानि, तेषां पक्षिणामपराप्यपि नानावर्णरसगन्धस्पर्शयुक्तानि शरीराणि भवन्तीति तीर्थकृता प्रतिपादितानि, अन्यसवै पूर्वदिशाऽवसेयम् इति ॥९० १५॥५७॥ ।
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा जाणाविहवुकमा तज्जोणिया तस्संभवा तद्वकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा जाणाविहाणं तसथावराण पोग्गलाणं सरीरेसु वा संचित्तेसु वा अंचित्तेसु वा अणुसूयत्ताए विउदृति, ते जीवा तेर्सि णाणाविहाणं तसंथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारैति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेति तप्तथावरजौणियाणं अणुसूयगाणं सरीरा णाणावण्णां जाव मक्खायं। एवं दुरूवसंभवत्ताए, एवं खुरदुगत्ताए ॥सू० १६।५८॥
छाया-अथाऽपरं पुराख्यातमिहै के सत्त्वाः नानाविधयोनिकाः नानाविधंसम्भवाः नानाविधव्युत्क्रमाः, तद्योनिका स्तरसम्भवा स्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधानां त्रसस्थावराणां पुद्गलानां शरीरेषु वा सचित्तेषु वा अचित्तेषु वा अनुस्यूततया विवर्तन्ते, ते जीवा स्तेषां नानाविधानां त्रसस्थावराणां के रूप में परिणत करते हैं। यह सब कथन भी उर:परिसर्प के कथन के अनुसार ही समझना चाहिए। इन चर्मपक्षियों, लोमपक्षियों, समुदगपक्षियों के अर्थात् खेचर पंचेन्द्रिय तिय चों के नाना वर्ण, रस, गंध और स्पर्श वाले अनेक शरीर तीर्थंकर भगवान् ने कहे हैं ॥१५॥ રૂપે પરિણુમાવે છે આ સઘળું કથન પણ ઉર પરિસર્પના કથન પ્રમાણે જ સમજી લેવું જોઈએ. આ ચર્મ પક્ષિયે, લેમ પક્ષિ, સમુદ્ગ પક્ષિયો તથા વિતત પક્ષિયોના અર્થાત્ બેચર પંચેન્દ્રિય તિર્યને અનેક વર્ણ રસ ગ ધ એને સ્પર્શવાળા અનેક શરીર તીર્થકર ભગવાને કહ્યા છે. સૂત્ર ૧૫
सु० ५२