Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्र डाणं' सरटानाम् 'सल्लाणं' शल्लकानाम् 'सरघाणं' सरघाणाम् ‘ख राण' खराणाम् , नकुलवच्चलनशीलानाम् 'घरकोइलिशण' गृहकोकिलानाम् 'विस्संभराणं' विश्वम्भराणाम्-जन्तु विशेषाणाम् 'मुसगाणं' मुपकाणाम् 'मंगुसाणं' मङ्गुपाणाम्-न. कुलजातिविशेषाणाम् 'पइलाइयाणं' पदलालितानाम्-हस्तबलचळनशीलसर्पनातीनाम् 'विरालियाणं' विडालानाम् 'जोहीयाणं' योधिकानाम्-जन्तुविशेषाणाम् 'चउप्पाइयाणं' चतुष्पदाम् , 'तेसि च णं' तेषां च खलु 'अहावीएणं' यथावीजेन 'अहाबकासेणं' यथाऽनकाशेन 'इत्थीए पुरि तस्स य' स्त्रियाः पुरुषस्य च 'जहाउरपरिसप्पाणं तहा भाणिय' यथोर परिसणां भणितं तथा भुनपरिसणामपि भणितव्यम् 'जाव सारूविकडं संत' यावत्सारूपी कृतं स्यात् , मनुष्यप्रकरण. वज्ज्ञातव्यम् , तथाहि-कर्मकृतयोनौ अत्र मैथुनमत्यायिको नाम संयोगः समुत्पद्यते ते जीवा द्वयोरपि मातापित्रोः स्नेहं संचिन्वन्ति तत्र जीवाः स्त्रीतया पुरुषतया नपुंसकतया विवर्तन्ते, ते जीवाः मातुरात पितुः शुक्रं तदुभयं संसृष्टम्-ऋतुवाय मिश्रितं, कलुषम् , किल्पिम्-घृणायुक्तं प्रथमतया आहारयन्ति, ततः पश्चात् सा माता नानाविधान रसान्वितान् आहारानाहारयति, ततस्ते जीवा एकदेशेन सिंह, सरट, शल्लक, सरघ, खर (जो नकुल के समान चलते हैं), गृहकोकिला (छिपकली), विश्व भर (विसभररा), मृपक, मंगुस (एक जाति का नकुल) पदललित (पदल), बिडाल, योधिक और चतुष्पद आदि । इन जीवों की चीज और अवकाश के अनुसार उत्पत्ति होती है इत्यादि कथन पूर्ववत् जान लेना चाहिए। ___तात्पर्य यह है कि कर्मकृत योनि में मैथुन प्रत्ययिक नामक संयोग उत्पन्न होता है। तदनन्तर वहां जीव स्त्री, पुरुष और नपुंसक के रूप में उत्पन्न होते हैं। सर्व प्रयत्न वे माता पिता के रजवीय का आहार करते हैं। पश्चात् माता जो नाना प्रकार के रस वाला आहार करती है, उसमें स२५, २८3 A२५, १२, (२ नजियानी कम या छ.) शोधि: (७५४टीगराली) विश्वम२ (विसम२१) भूप: (१२) भ'शुस (मे प्रश्नो नजिये।) પદલલિત (પદ) બિલાડી ધિક અને ચેપગા વિગેરે. આ જીવોની ઉત્પત્તિ બી અને અવકાશ પ્રમાણે થાય છે. વિગેરે કઘન પૂર્વવ–પહેલાં કહ્યા પ્રમાણે સમજી લેવું.
કહેવાનું તાત્પર્ય એ છે કે-કર્મકૃત એનિમાં મૈથુન, પ્રત્યયિક નામને ગ ઉત્પન્ન થાય છે. તે પછી ત્યાં જીવ સ્ત્રી, પુરૂષ અને નપુંસક પણાથી ઉત્પન થાય છે. સૌથી પહેલાં તેઓ માતા પિતાના રજ અને વીર્યને આહાર કરે છે. તે પછી માતા જે અનેક પ્રકારના રસવાળો આહાર કરે છે.