Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयायोधिनी टीका द्वि. श्रु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७४९ भवति, अत: स श्रावको महतः सकायानिवृत्तः तथापि तादृशस्य तस्य प्रत्याख्यानं निविषयमिति भवन्तः कथयन्ति-तन्न्यायसिद्धं विद्धि । 'भगवं च णं उदाहु' भगवांश्च खलु गौतम उदाह-संतेगइया समणोवासना भवंति सन्त्येकके श्रमणो. पासका भवन्ति । 'तेसिं च णं एवं वुत्नपुव्वं भवइ तथैव मुक्तपूर्व भवति, ‘णो खलु वयं संचाएमो मुंडा भवित्ता आगाराओ जाव पन्चइत्तए' भुवि भवन्ति अनेके श्रीवकास्तेपु केचन साधुसमीपमागत्य कथयन्ति-न खलु वयं शक्नुमो मुण्डा:साधवो भूत्वा अगाराद् यावत् प्रवजितुम् । 'णो खलु वयं संचाएमो चाउद्दसमुद्दिट्ट पुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए' नो खलु वयं शक्नुमो चतुर्दश्यष्ट म्युदिष्ट पूर्णिमासु तत्र उद्दिष्टा-अमावास्या, आराध्य तिथिषु पौषधं सम्पूर्णरूपेण यावत् पालयन्तो विहरिष्यामः, यावत्पदेन-परिपूर्ण पोपधं सम्यग् इत्यन्तस्य ग्रहणं न वयं समर्था एतादृशं व्रतं कर्तुं किन्तु 'वयं च णं अपच्छिममारणतियं संलेहणाजूमणाजूसिया भत्तपाणं पडियाइक्खिया' वयमपश्चिममारणान्तिकं संलेखणा, जोषणाजुष्टाः भक्तपानं प्रत्याख्याय 'जाव सव्वं परिग्गरं पच्चक्खाइस्लामो यावसर्व परिग्रह प्रत्याख्यास्यामः 'विविह तिविहेणं' त्रिविध त्रिविधेन-मरणसमये, कारणत्रयेण योगैश्च समस्तमागातिपातं सर्वं परिग्रहं च परित्यक्ष्यामः । 'मा खलु की हिंसा से निवृत्त है । ऐसी स्थिति में आप श्रमणोपासक के प्रत्याख्यान को निर्विषय कहते हैं। आपका यह कथन न्याय संगत नहीं है।
भगवान् गौतमने पुनः कहा-कोई-कोई श्रमणोपासक होते हैं जो इस प्रकार कहते हैं-हम मुंडित होकर, गृहत्याग करके साधु होने में समर्थ नहीं है। हम चतुर्दशी, अष्टमी, अमावस्या और पूर्णिमा तिथियां में प्रतिपूर्ण पोषध व्रत का पालन करने में भी समर्थ नहीं हैं। हम तो अन्त समय में मरण का अवसर आने पर संलेखना का सेवन करके, आहार-पानी का त्याग करके यावत जीवन की इच्छा न करते हुए, मृत्य से भय नहीं करते हुए विचरेंगे। उसी समय हम तीन करण और નિવૃત્ત છે. આવી સ્થિતિમાં આપ શ્રમણે પાસકના પ્રત્યાખ્યાનને નિર્વિષય કહે છે, તે આપનું આ કથન ન્યાયયુક્ત નથી.
ભગવાન શ્રી ગૌતમસ્વામીએ ફરીથી કહ્યું કે-કઈ કઈ શ્રમણોપાસકે આ પ્રમાણે કહે છે.-અમે મુંડિત થઈને ઘરને ત્યાગ કરીને સાધુ થવાને સમર્થ નથી અમે ચૌદશ, આઠમ, અમાસ, અને પુનમની તિથિમાં પ્રતિપૂર્ણ પૌષધનું પાલન કરવામાં પણ સમર્થ નથી. અમે તે અંત સમયે મરણને અવસર પ્રાપ્ત થાય ત્યારે સુલેખાનું સેવન કરીને આહાર પાણીનો ત્યાગ કરીને જીવવાની ઈચ્છા ન કરતા થકા મૃત્યુથી ભય ન પામતાં વિચરીશું, આ