Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०२
सूत्रकृताङ्गयो पात्राइन्ने निस्मारिते तेन पातलियानार्थ चरन्ति ये ते तथा, 'लूह चरगा' रूक्ष बरका-रूक्षं घृतादिभिः स्नेह जतानेन चरन्ति, समुदाणचरगा' समुदानचरका -समुदानेन मिक्षया चान्ति ये ते तथा, उच्चनीचाऽने गृहेभ्य एवा हारमानयन्ति परे पुन:-'संभवरगा' संसृष्टचरकाः खरण्टि तेन हस्तादिना दीयमानं संसृष्टं तेन चरन्ति ये ते तथा, 'असं सहचरगा' प्रसंसृष्टचरका:रिक्तहरतेनैवाऽहारं गृह्णन्त । अन्ये पुनः 'वजातस सट्टचरगा' तज्ज्ञानसंपृष्ट. चरकाः -तज्मातेन देयद्रव्याविरोविना अन्नेन शाकेन वा यत्संसृष्टं हस्तादि तेन चरन्ति ये ते तथा' 'विठ्ठलाभिया' दृष्टलामिका:-दृष्टम्यैवाऽऽहारस्य लामः तद्वन्तः 'अदिलाभिया' अष्टलामिका:-प्रदृष्टयैव भक्तादेली मः, केचिद् दृष्टमेवाऽऽहारं गृह्णन्ति, केचिददृष्टमेवाहारं गृह्णन्ति 'पुढाभिया अपुडुलामिया' प्रान्त चरक-पात्र में से आहार निकाल लेने पर उसमें लगा रह गया आहार ही ग्रहण करने वाले। (६) रूक्ष चरक-घृतादि से रहित रूखा आहार ही लेने का अभिग्रह करने वाले । (७) समुदान चाक--छोटेघडे अनेक घरों से ही भिक्षा लेने का अभिग्रह करने वाले। (८) संसष्ट चरक-भरे हुए हाथ या पात्र से ही दिये जाने वाले आहार को ग्रहण करने वाले। (९) असंसृष्ट चरक--नहीं भरे हुए हाथ से ही भिक्षा लेने वाले । (१०) तज्जान संसृष्ट' बरक-जो वस्तु दी जा रही हो उसी से अरे हुए हाय आदि से ग्रहण करने वाले । (११) दृष्टलाभिक--नेत्रों से दीखते आहार को ही लेने वाले । (१२) अदृष्टला. भिक--अदृष्ट आहार को ही ग्रहण करने वाले। (१३) पृष्ट लाभिक-- વિગય-લુ આહાર લેવાના અભિગ્રહવાળા (૭) સમુદાનચરક–નાના પ્રકારના અનેક ઘરોમાંથી આપવામાં આવેલ આહાર લેવાના અભિગ્રહવાળા. (૮) સંસૂચક–ભરેલા હાથ અથવા પાત્રથી જ આપવામાં આવેલા આહારને જ ગ્રહણ કરવાવાળા (૯) અસંતૃણચરક-ન ભરેલા હાથથીજ આહાર લેવાવાળા. (૧૦) તજજાત સંસ્કૃષ્ટ ચરક-જે વસ્તુ આપવામાં આવી રહી હોય તેનાથી ભરેલા હાથ વિગેરેથી ગ્રહણ કરવાવાળા (૧૧) દખલાભિક– આંખેથી દેખાતા આહારને જ ગ્રહણ કરવાવાળા. (૧૨) અદછલભિક–નહીં દેખાતા આહારને જ ગ્રહણ કરવાવાળા. (૧૩) પૃષ્ટલ સિક–પૂછીને આપ વામાં આવેલ આહાર જ ગ્રહણ કરવાવાળા. (૧૪) પૂછયા વિના આપવામાં