Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
" समार्थबाधिनी टीका द्वि. श्रु. अ. ७ ग्रन्थोपसंहारः
"वंदइ नमसई' वन्दते नमस्करोति 'सक्कारे३' सत्करोति 'संमाणेड' संपन्यते 'कल्लाणं मंगलं देवयं चेइयं पज्जुनास ' कल्याणं मङ्गलं दैवतं चैश्यं पर्युपास्ते, वन्दते वाचा स्तौति, नमस्यति कायेन नम्री भवति, सत्करोति म्युत्थानादिना, संमानयति - वस्त्रभक्तादिना वन्दित्वा नमस्त्विा सत्कृत्य संमान्य कल्याणं, कल्यो मोक्षः कर्मजनितसकलोपाविरहितत्वात् तम् आनयति मापयति इति कल्याणं, मङ्गलम्-मं-भवसम्वन्धि वन्धनं गालयति - नाशयति इति मङ्गलम् दैवतं धर्मदेवमित्यर्थः, चैत्यं चितिः - सम्यग्ज्ञानं तदेव चैत्यम् । उपदेशकं सम्यक सेवां करोति 'तए णं से उदर पेढालते' तत स्तदनन्तरं गौतमस्वामिनः प्रवचनानन्तरम् - खलु स उदकः - पेढालपुत्रो सुनिः 'भगवं गोयमं एवं बयासी' भगवन्तं गौतममेवं वक्ष्यमाणं वचनमवादीत् | 'ते' भदन्त | एएसि पया' एतेषां भवदुक्तपदानां वचनानाम् 'पुर्वित्र अन्नाणार' पूर्वमज्ञानतया 'असणयाए' अश्रवणतया करता है । वह उसकी बन्दना (स्तुति) करता है, नमस्कार करता है, सत्कार करता है, सम्मान करता है, उसको कल्याण, मंगल, देव स्वरूप और (चेयं) ज्ञानरूप मानकर उसकी उपासना करता है । कर्म जानित समस्त उपाधियों से रहित होने के कारण मोक्ष को कल्प कहते हैं । उम कल्प अर्थात् मोक्ष को जो प्राप्त करता है, वह 'कल्याण' कहलाता है । मं अर्थात् संसार संबंधी बन्धन, उसे जो गला दे - नष्ट करदे वह मंगल कहा जाता है । दैवत का अर्थ है धर्म देव । चिति या चैत्य सम्यग्ज्ञान को कहते हैं ।
7
श्री गौतमस्वामी के इस प्रवचन को सुनकर उदक पेढाल पुत्र ने भगवान् श्रीगौतम से इस प्रकार कहा- भगवन् ! आपके कहे हुए इन
એ શ્રમણ-માહનને આદર કરે છે. વિશેષરૂપે આદર કરે છે તે તેમની बहना (स्तुति) रे छे. नमस्सार १रे छे. सत्कार छे સન્માન કરે છે. तेभने उदयालु, भौंगण, हेव स्व३५ भने 'चेइय' ज्ञान३य मानीने तेमनी ઉપાસનાકરે છે. કમ બધથી થત્રાવાળી સઘળી આધીવ્યાધી અને ઉપાધીથી રહિત હાવાથી મેાક્ષને કલ્ય કહે છે. કલ્પ અર્થાત્ મેાક્ષને જે પ્રાપ્ત કરે છે. કલ્યાણુ કહેવાય છે હું અર્થાત્ સંસાર સંબધી અંધનને ગાળી દે. અર્થાત્ મારા પાના નાશ કરે તે મગળ કહેવાય છે. દૈવતના અથ ધમ
તે
એ પ્રમાણે છે. ચિતિ અથવા ચૈત્ય સમ્યક્ જ્ઞાનને કહે છે,
ગૌતમસ્વામીના આ પ્રવચનને સાંભળીને ઉક પેઢાલપુત્રે ભગવાન ગૌતમસ્વામીને આ પ્રમાણે કહયું.-હે ભગવન્ આપે કહેલ આ પદો વચને