Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭૦
सूत्रकृताङ्गसूत्रे
णान्तो दण्डो नो निक्षिप्तः । परन्तु ये गृहे वसन्ति तेषां वधस्य मरणपर्यन्तं प्रत्याख्यानं न करोति 'केइ च णं समणा जात्र वासाई चउपंचनाई छदममाई अप्पयरो वा भुजयरो वा दे दुईज्जित्ता आगारमावसेज्जा' केचिच खल श्रमणा यावद् वर्षाणि चतुःपञ्चदशानि वा अल्पतरं वा भूयस्तरं वा देश चिहृत्य - साध्यवस्थायां विदारं कृत्वा अगारमावसेयुः गौतमो वदति है उदक पेदाल पुत्र ! अत्राहं पृच्छामि-ठेषु साधुषु कथित् साधुः चतुः पञ्चत आरभ्य दशवर्षाणि यावत् इतस्ततो देशं विहत्य कि पुन गृवस्थ इति । 'तस्स णं तं गारस्थं
माणस से पच्चक्खाणे भंगे भवइ ?' तस्य तं गृहस्थं घ्नतः तत्पस्याख्यानं भग्नं भवति, भगवान् गौतमः कथयति - तादृशं साधुता परावृत्यागतं साधुगृहस्थं इन्यमानस्य साधुमत्याख्यानधारिणः तादृशमत्याख्यातं किं भग्नं भवति न कथमपि व्रतभङ्गो भवतीति ध्वनिः उदकादयो भगवन्तमाहुः 'जो इण्डे समट्ठे' नायमर्थः समर्थः - श्रमणाः कथयन्ति साधुमात्रं परित्यज्य पुनर्गृडवामं वसतः पूर्वगृहस्थ हैं उनकी हिंसा का में जीवनपर्यन्त त्याग नहीं करता हूं। ऐसी स्थिति में कोई साधु चार पांच छह या दश वर्ष तक या न्यूनाधिक समय तक साधु अवस्था में देशों में विचरकर हे उदक पेढालपुत्र | मैं पूछता हूं कि गृहस्थ बन जाते हैं या नहीं ?
निर्ग्रन्थ कहते हैं - हां कई पुनः गृहस्थ हो जाते हैं । श्रीगौतमस्वामी कहते हैं तो जो साधुपना छोड़कर गृहस्थ हो गए हैं, उन गृहस्थों की हिंसा करने वाले उस पूर्वोक्त प्रत्याख्यान कर्त्ता का प्रत्याख्यान भंग हो जाता है क्या ?
निर्ग्रन्थ कहते हैं - नहीं । जिसने गृहस्थ को मारने का प्रत्याख्यान नहीं किया वह पुरुष यदि साधुपन छोड़कर गृहस्थ बने हुए पुरुष को તેમની હિંસાના હુ' જીવતા સુધી ત્યાગ કરતા નથી, આ પરિસ્થિતિમાં કઇ સાધુ ચાર, પાંચ, છ, અથવા દશ વર્ષ સુધી અથવા તેથી એછાવત્તા સમય સુધી સાધુ અવસ્થામાં દેશેામાં વિચરણ કરીને હું ઉદ્યક પે'લપુત્ર! હું... પૂછું છું કે—ગૃહસ્થ ખની ાય છે કે નહી?
નિગ્રન્થ કહે છે હા કેટલાક ફરીથી ગૃહસ્થ બની જાય છે. શ્રી ગૌતમ સ્વામી કહે છે કે-તેા જેએ સાધુપણાને ત્યાગ કરીને ગૃહસ્થ બની ગયા છે તે ગૃહસ્થાની હિંસા કરવાવાળા તે પૂર્વેîક્ત પ્રત્યાખ્યાન કરવાવાળાના પ્રત્યાખ્યાનના ભંગ થઇ જાય છે શુ'
નિગ્રન્થ અણુગાર કહે છે કે-ના જેણે ગૃડસ્થને મારવાનુ. પ્રત્યાખ્યાન કર્યું નથી, તે પુરૂષ જે સાધુપણુ છેડીને ગૃહસ્થ બનેલા પુરૂષને મારે છે, તે