Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
#
,
क
४७६
सूत्रकृताङ्गः
'अगायारं' अनाचारम् - आचारमतिकूळमाचरणम् - सावयानुष्ठानलक्षणम् 'नाय रेज्ज' नाचरेत् अनाचारसेवनं कथमपि न कुर्यादिति ॥गा. - १॥ मूलम् - अणाइयं परिन्नाय अणवदग्गेइ वा पुणो । सायमा वा इइ दिट्ठि न धारए || १ ||
छाया - अनादिकं परिज्ञाय अनवदग्रेति वा पुनः । शाधनमशाश्वतं वा इति दृष्टिं न धारयेत् ||२||
अन्वयार्थ :- (अणाइयं) अनादिकम् - आदिरहितम् (वा. पुणो ) वा पुनः (अणचदरगेड) अनवदग्रम् - अपमानम् - अनन्तम् इति (परिन्नाय) परिज्ञाय-सर्वलोकं प्रमाणद्वारा ज्ञात्रा (मास) शाश्वतम् - अविनश्वरम् (सास) अशाश्वतम्विनश्वरम् (इइ दिहिं) इति दृष्टिम् एतादृशीं सर्व एकान्त नित्यः, एकान्वाऽनिस्यो' वा इति बुद्धिम् (न धारप ) न धारयेत् न कुर्यादिति || २ ||
4
1
·
छास प्ररूपित इस धर्म में स्थित होकर कदापि अनाचार अर्थात् कुलित निषिद्ध या . सावध, आचार का सेवन न करे ॥१॥
'अणा' इत्यादि ।
शब्दार्थ 'अणाइयं-अनादिकम् ' आदि रहित 'वा पुगो-वा पुनः' अधव 'अणवद्रोह - अनवद्यम्' अनवद्य अनन्त अन्तरहित ऐसा 'परिनापपरिज्ञाय' सर्वलोकको प्रमाण द्वारा जानकर 'सासए - शाश्वतम्' शाश्वत है अथवा 'असासए - अशाश्वतम् अशाश्वन-विनश्वर है 'इद दिडि- इतिदृष्टिम्' ऐसी एकान्त दृष्टिको 'न धारए - न धारयेत्' धारण न करे || २ || अन्वयार्थ - सम्पूर्ण लोक को प्रमाण के द्वारा अनादि और अनन्तजान कर यह शाश्वत: ही है या अशाश्वत, ही है, ऐसी एकान्त बुद्धि को धारण न करे ॥२॥
15
·
आवेंदा, मा धर्ममा, स्थित थर्धने, अर्ध पशु वजते मनायार अर्थात् मुत्सित નિષિદ્ધ અથવા સાવદ્ય આચારનુ` સેવન ન કરે !"
'अणाइय' त्याहि
1.
शार्थ'--'अणाइयं-अनादिकम् ' माहिरषित 'वा पुणो वा पुनः' अथवा 'अणवदग्गेइ - अनवदग्रम्' अनवत्र- अनन्त अपर्यवसान 'परिन्नाय परिवाय प्रभाष द्वारा लखीने 'सासए - शाश्वतः ' शश्चित ४ छे. अथवा 'असासरअशाश्वतः' अशाश्वत ४ छे. 'इइ दिट्ठि - इति दृष्टिम्' मेवी दृष्टि 'न धारए-न धारयेत्' धारन ४२ ॥२॥
અન્નયા —સમ્પૂ લેાકને પ્રમાણન્દ્વ રા અનાદિ અને અનન્ત જાણીને આ શાશ્વત જ છે. અથવા અશાશ્વત જ છે. એવી એકાન્ત બુદ્ધિ ધારણ ન કરે ાંસા