Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. म.७ ग्रन्थोपसंहार:
७८३, चातुर्यामाद धर्मात् ‘पंचमहत्वइयं सपडिक्कमणं धम्मं उसंपज्जित्ता णं विहरित्तए पञ्चमहाबतिक संपतिक्रमणं धर्ममुपसंपद्य-पाप्य खलु विहाँप् । 'तए णं से समणे भगवं महावीरे उदय एवं बयासी' ततः खलु स श्रमणो भगवान महावीर:-उदक मेवमवादीत् । 'अहासुहं देवाणुप्पिया' यथासुखं देवानुपिय ! 'मा पडिबंधं करेह', मा प्रतिवन्धं कार्षीः-विलम्वं मा कुरु । 'तए णं से उदए पेढालपुत्ते' ततः खलु स उदकः पेढाल पुत्रः 'समणस्स भगवओ महावीरस्स अतिए' श्रमणस्य भगवतो महावीरस्यान्तिके सविधे 'चाउज्जामाओ धम्माओ' चातुर्यामादू धर्मात् 'पच महन्नईय' पञ्चमहातिकम् 'सपडिक्कमणं धम्म' समतिक्रमणं धर्मम् 'उपसंपज्जित्ता' उपसंपद्य 'विहरई' विहरति तिमि' इति शब्दः समाप्त्यर्थकः, सुधर्मस्वामी कथयति-इत्यह कथयामीति ।।सू०१४॥ ॥ इति श्री विश्वविख्यात-जगदल्लम-सिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधदिवाकर -पूज्य श्री घासीलालव्रतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां द्वितीयश्रुतस्कन्धे
॥ सप्तममध्ययनं समाप्तम् ॥२-७॥ क्षिण पूर्वक अर्थात् विधि पूर्वक वन्दना की। उनकी स्तुतिकी। नमस्कार किया। स्तुति और नमस्कार करने के पश्चात् इस प्रकार कहा-हे भग. वन् ! में आपके समीप चातुर्याम धर्म के बदले प्रतिक्रमण महित पांच महावतों वाले धर्म को अंगीकार करके विचरना चाहता हूँ।
तब श्रमग भगवान महावीर ने उदक पेढाल पुत्र से कहा-देवानु प्रिय ! जिसमें सुख उपजे, उसे करने में बिलम्ब न करो। પૂર્વક અર્થાત વિધિપૂર્વક વદના કરી. તેઓની સ્તુતિ કરી તેમને નમસ્કાર કર્યા. રસ્તુતિ અને નમસ્કાર કર્યા પછી આ પ્રમાણે કહ્યું –હે ભગવન હુ આપની પાસે ચાતુર્યામ ધર્મને બદલે પ્રતિકમણ સહિત પાંચ મહાવ્રતવાળા ધર્મને સ્વીકાર કરીને વિચરવા ચાહુ છું
આ સાંભળીને શ્રમણ ભગવાન મહાવીર સ્વામીએ ઉદ્ધક પેઢાલપુત્રને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિય ! જે પ્રમાણે તમને સુખ ઉપજે તે પ્રમાણે १२पामा विलयन .