Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१०
सूत्रकृतास माणानां स्नेहमाहारयन्ति । ते जीता आहारयन्ति पृथिवीशरीरं यावत स्यात । अपराण्यपि च खलु तेपां वपस्थावरयानिकानामनुस्यूतकानां शरीराणि नानावर्णानि यावदाख्यातानि । एवं दुरूसम्भवतया एवं चर्म कीटनया मृ.१६-५८॥
टीका--पञ्चेन्द्रियमाणिनां स्वरूपं दरित्या-विकले न्द्रयस्वरूपमाह-'अहा. ६७' इत्यादि । ये जीवास मस्थावराणां सचित्ताऽचित्तदेहेपु समुत्पद्य तान्याश्रित्य स्थितिमन्तो भवन्ति-बर्द्धन्ते च, तेपो जीवानां : विकलेन्द्रियाणामिह प्रकरणे निरूपणं भवति । 'अहावरं' अथाऽपरम् 'पुरक वायं' पुर. रूपातं तीर्थकरेण, पूर्व स्मिन् काले तीर्थकरा अन्यविधती वर्णनं कृतमः, 'रहेगइया सत्ता णाणाविह जोणिया' इहै कतये सचा यूकालिक्षादयो जीवाः नानाविधयोनिकः:-अनेकपका. स्कयोनिषु समुपद्यमाना भवन्ति ‘णाणाविहसं त्रा' नानाविध सम्भवाः, तथाऽनेक प्रकारकयोनिपु स्थिता भवन्ति । 'णाणाविष्टबुकमा नानाविधव्युत्क्रमाः अनेक मकारकयोनिष्वेव विवर्द्धन्ते । 'तज्जोणिया तासमा तरकमा तोनिकास्त
'अहावरं पुरक्खायं' इत्यादि।
टीकार्थ-पंचेन्द्रिय जीवों का स्वरूप दिखला कर अव विकलेन्द्रिय जीवों का स्वरूप कहते हैं । जो जीव प्रस और स्थावर प्राणियों के सचित्त
और अचित्त शरीरों में उत्पन्न होकर उन्हीं के आश्रय में रहते हैं और पढते हैं, उन्हीं विकलेन्द्रिय जीवों का यहां निरूपण किया गया है। '- पूर्वकाल में तीर्थ करों ने अन्य प्रकार के प्राणियों का भी कथन - किया है। कोई कोई जीव, जैसे जू, लीख आदि अनेक प्रकार की योनियों वाले होते हैं। वे अनेक प्रकार की योनियों में उत्पन्न होते हैं,
'अहावरं पुरक्खाय' त्यादि
ટકાર્થ–પંચેન્દ્રિય જીનું સ્વરૂપ બતાવીને હવે વિકસેન્દ્રિય જીનું સ્વરૂપ બતાવવામાં આવે છે.-જે જીવ ત્રસ અને સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં ઉત્પન્ન થઈને તેઓના જ આશયથી રહે છે. અને વધે છે. તે વિકેન્દ્રિય જીવોનું અહિયાં નિરૂપણ કરવામાં આવે છે.
પૂર્વકાળમાં તીર્થકરોએ અન્ય પ્રકારના પ્રાણિયાનું પણ કથન કરેલ છે. કઈ કઈ જીવ જેમકે જ લીખ, વિગેરે અનેક પ્રકારની નિવાળા હોય છે તેઓ અનેક પ્રકારની મનિયોમાં ઉત્પન્ન થાય છે. અનેક પ્રકારની યોનિજેમાં સિથત રહે છે, અને અનેક પ્રકારની નિયોમાં વધે છે. અને પોત