Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सत्रकताले मूलम्-एएहिं दोहि ठाणेहि ववहारो ण विजई।
एएहिं दोहि ठाणेहि अणायारं तु जाणए ॥३॥ छाया-एताभ्यां द्वाभ्यां स्थानाम्यां व्यवहारो न विद्यते ।
एतास्यां द्वाभ्यां स्थानाच्या मनाचारन्तु जानीयात् ॥३॥ अन्वयार्थ:---'एएहि' एताभ्याम्-एकान्तनित्यमे कान्ताऽनित्यमित्यम्युपगमाभ्याम् 'दोहि' द्वाभ्याम् 'ठाणेहि स्थाना- पाम्-पक्षाचा 'वरदारो' व्याहारः -शास्त्रीयो लौकिको वा 'ण विजन' न निधने-न मानि, तथा-'एरहि' एता. भ्यामेव 'दोदि' द्वाभ्याम् -एकान्तनित्यत्वस्वीकारैकान्तानित्यत्वस्वीकाराभ्याम्
'एएहिं दोहिं ठाणेटिं' इत्यादि । ___ शब्दार्थ-'एएहि-एताभ्यां' एकान्त नित्य और एकान्त अनित्य 'दोहि-दाभ्यां इन दोनों 'ठाणेहि स्थानाभ्याम्' स्थानों से अर्धात पक्षों ले 'यवहारो-व्यवहारः' शास्त्रीय अपवा लौकिक व्यवहार 'ण विजजह न विद्यते' नहीं होता। तथा 'एएहि-एताभ्याम्' इन दोहिं-द्वाभ्याम्' दोनों 'ठाणेटिं-स्थानाभ्याम्' स्थानों से 'अणायारं-अनाचारम्' अना. चार 'जाणए-जानीयात्' जानना चाहिए । अर्थात् एकान्त नित्य और एकान्त अनित्य पक्ष में से किसी एक पक्षका स्वीकार करना अनाचार है यह सर्वज्ञ के आगम से बाहर है ॥३॥
अन्वयार्थ-एकान्त नित्य और एकान्त अनित्य इन दोनों स्थानो अर्थात् पक्षों से शास्त्रीय अथवा लौकिक व्यवहार नहीं होता। तथा इन दोनों स्थानों से अनाचार जानना चाहिए । अर्थात् एकान्त नित्य
एएहिं दोहि ठाणेहि छत्याह
Avatथ-हि-एताभ्याम्' सन्त नित्य मन शान्त भनित्य दोहि द्वाभ्यां' मा मन्ने 'ठाणेहि-स्थानाभ्याम्' स्थानीथी मर्थात् पाथी 'ववहारो-व्यवहारः' शरीय अथवा दोपहार ण विज्जइ-न विद्यते' यता नथी तथा 'एएहि-एता याम्' मा 'दोहि-द्वाभ्याम्' मन्न 'ठाणेहि-स्थानाभ्याम्' २यानाथी 'अणायार'-अनाचारम्' मनायार 'जाणए-जानीयात्' तो न ' अर्थात् એકાન્ત નિત્ય અને એકાન્ત અનિત્ય પક્ષમાંથી કેઈ એક પક્ષનો સ્વીકાર કરવો તે અનાચાર છે. આ સર્વજ્ઞના આગમથી બહાર છે તેમ સમજવું ૩
અન્વયાર્થ –એકાન્ત નિત્ય અને એકાન્ત અનિત્ય આ બન્ને સ્થાને અર્થત પક્ષેથી શાસ્ત્રીય અથવા લૌકિક વ્યવહાર થતું નથી. આ બને