Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् ३३९, पञ्चकलं कलीमागिनो भविष्यन्ति, तत्र-नरकनिगोदादौ जाति रुत्पत्तिः जरा-वधिक्यम्, मरण-मृत्युः, जन्म-नरकनिगोदादि योनिषु जननं जन्म, संसारपुनर्भव:संसारे पुनः पुनर्जन्मग्रहणम्, गर्भवासः-पुनपुनर्गर्भपातिः, भवमपश्चा-सांसारिक प्रपञ्चः, कलं कलीमावो नाम समारगर्मादिपर्यटनम् एतेनागन्तुक जातिजरामरणादीन् भनन्ते ये ते तथा भूता भविष्यन्तीति । ये इत्थमुपदिशन्ति जीवहिंसाम्, तथा ये कुर्वन्ति च प्राणातिपातम्, नैतावदेव, किन्तु-इहैव भवे-'ते बहूर्ण दंडणाणं' ते बहूनां दण्डनानाम् 'वहूणे मुंडणाणे बहूनां मुण्डनानाम्, 'तज्जणाण' तर्जनानाम् अगुल्यादिना 'तालणाणं ताडनानाम् दण्डादिना 'जाव घोलणाणे. यावद् घोल नानाम्-दधिभाण्डवन्मथनानाम्, यावत्पदेन-उदन्धनानाम्, 'कसा' इति प्रसिद्धा. नाम्, तथा-'माइमरणाणं पिइमरणाणं भाइमरणाणं गगिणीमरणाण' मात्परणानां पितृमरणानां भगिनीमरणानाम् 'मज्जापुत्तधूतमुण्हामरणाणं' भार्या-पुत्र-दुहिएस्नुषा मरणानाम्, 'दारिदाण' दारिद्रयाणाम् 'दोहरगाणं' दौर्भाग्यानाम, अपि. यसंघासाणं' अभियसहवासानाम् 'पियविप्पभोगाणं' मियवियोगानाम् 'बहूगं' दुक्खदोम्मणस्साण' दुःग्वदौमनस्यानाम् 'आमागिणो भविस्तति'' आमागिनो भविष्यन्ति-उपरोक्ताना वियोगजनितदुःखानां भागिनो भविष्यन्ति-हिंसाकारोऽनुमोदयितारो वा परतीथिकाः, तथा-'अगाइयं च णं' अनादिकं च खलु नास्तिआदियस्य सोऽनादिः अनादिरे। अनादिकस्तम् 'अणप्रयागं' अनपदनम्-न विद्यते आदि में उत्पत्ति, जरा, मरण, जन्म, पुनर्भव-पुन:-पुन भवधारण गर्भवास एवं भव भ्रमण का भागी होना पडेगा। जीवहिंसा का उपदेश देने वाले और जीवघात करने वाले इसी भव में बहुत-से दण्ड, मुण्डन, तजना, ताड़ना और घोलना (मथन) एवं उबंबन आदि के पात्र होते हैं। ये पितृमरण, मातृमरण, भ्रातृमरण, भागिनीमरण, पत्नी मरण, पुत्र मरण, दुहिता मरण, पुत्रवधूमरण, दरिद्रता, दुर्भाग्य, अनिष्ष्ट संयोग, इष्टवियोग इत्यादि दुःखों और दौर्मनस्यों के भागी होंगे वे अनादि अनन्त, दीर्घ कालोन चारगति वाले संसार रूपी वन ધારણ, ગર્ભવાસ અને ભવભ્રમણના ભાગી થવું પડશે જીવ હિંસાને ઉપદેશ આપવાવાળા અને જીવોની હિંસા કરવાવાળા આજ ભવમાં ઘણા એવા ६.३, भुन, त तन मन घाण (भयन) तथा 5 मधन.47. રેના પાત્ર બનવું પડે છે. તેઓ પિતૃ મરણ–પિતાના મરણ-માતાના મરણું, ભાઈને મરણ, બહેનનાં મરણ સ્ત્રીના મરણ, પુત્ર મરણ, પુત્રી મરણ, પુત્રવ'ધેનું મરણ, દરિદ્રપણું, દુર્ભાગ્ય અનિષ્ટ સંગ ઈષ્ટ વિગ વિગેરે ખે અને દોર્મના ભાગી બનશે. તેઓ અનાદી, અનંત, દીર્ઘ કાળ સંબંધી