Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१२
सूत्रकृताङ्गसूत्रे
चदाम खमाः प्राणा इति, तान यूयं वदथ त्रसभूताः माणा इति । 'एए मंति दुबे ठाणा तुल्ला एगड्डा' एते द्वे स्थाने तुल्यार्थे - एकार्थे । इमे द्वे अपि पदे त्रस इवि भूत इति समानार्थके एव । एकार्थतया - एकस्यैव द्वयोरपि मध्ये कस्यापि प्रयोगे पुनस्तत्र पर्यायरूपस्य प्रयोगः पौनः पुनिकं निरर्थकतां च याति । 'किमा उसो ?' हे आयुष्मन् किम् 'हमे भे सुप्पणीयतराए भन३' अयं युष्माकं पक्षः सुपः णीतवरो भवति । 'तसभूया पाणा तसा इइ' त्रसभूताः प्राणात्रता इति । 'इमे भे दुष्पणीयतरा भवइ तसा पाणा तसा अपि तु अयं युग्माकं दुष्प्रणीततरो. भवति, त्रसाः माणास्त्रसाः, यदोभयोरपि समानार्थता तदा, 'एगमाउसो ! पडिकोसह एवं अभिनंदह' एकमायुष्मन् ! प्रतिक्रोशथ - एकं पक्षं निन्दथ, एकमपरं च पक्षम् अभिनन्द-प्रशंसय । 'अपि भेदो से णो णेआउर भवः' हे आयुष्मन् ! अयमपि भेदः समानार्थकत्वेऽपि एकपक्षस्य निन्दा - अवरपक्ष प्रशंसन मिति भेदो न नैयायिकः - न्याययुक्तो न भवति । 'भगवं च णं उदाहू' भगवांच गौतमः 1: पुनराह - 'संतगढ़या मणुस्सा भवंति' सन्ति एकके मनुष्या, भवन्ति 'तेसिं चणं वृत्तपुत्रं भवइ' तैवेदमुक्त पूर्व भवति - बहवो मनुष्या एतादृशाः स्थान एकार्थक हैं अर्थात् त्रस और त्रसभूत, इन दोनों शब्दों का अर्थ एक ही है । जब दोनों शब्दों का अर्थ एक ही है तो दोनों में से किसी भी एक शब्द का प्रयोग करने पर पुनः वही उसके पर्यायवाचक शब्द का प्रयोग करना पुनरुक्ति है और निरर्थक भी है। हे आयुष्मन् ! ऐसी स्थिति में क्या 'सभूत प्राणी प्रस' ऐसा आपका कहना ठीक है ? नहीं, यह ठीक नहीं है। जब दोनों शब्द समानार्थक है तो आप एक की प्रशंसा और दूसरे की निन्दा क्यों करते हैं ? हे आयुष्मन् यह न्याय संगत नहीं है ।
भगवान् श्री गौतम स्वामी पुनः बोले- बहुत से मनुष्य ऐसे होते
અર્થાત્ ત્રસ અને ત્રસદ્ભૂત આ બન્ને શબ્દના અ` એકજ પ્રકારને છે, જ્યારે ખન્ને શબ્દોના અર્થ એકજ પ્રકારના છે તે બન્નેમાંથી કાઈપણુ એક શખ્સને પ્રયાગ કરવાથી ફરીથી એજ તેના પર્યાયવાચક શબ્દોના પ્રયાગ કરવા તે પુનરૂક્તિ ઢાષ કહેવાશે. અને તે નિરક પણ છે. હું આયુષ્મન્ આ પરિસ્થિતિમાં શુ ‘ત્રસભૂત પ્રાણી ત્રસ' એ પ્રમાણેનું આપનું કથન ખરેખર છે ? ના તે ખરાખર નથી. જયારે બન્ને શબ્દો સમાન અવાળા છે, તે આપ એકની પ્રશંસા અને મીાની નિંદા કેમ કરેા છે ? હે આયુષ્મન્ આ કથન ન્યાય પુરઃસર નથી ભગવાન શ્રી ગૌતમ સ્વામી ફરીથી કહે છે કે-શુા મનુષ્ય એવા હોય