Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ष्याणां स्वरूप कथितमिति पूर्वेणान्वयः, 'तं जहा' तथा 'कम्मभूमगाणं' कर्मभूमिगानाम्, केचन कर्मभूमिगाः कर्मभूमी क्वचन समुत्पद्यन्ते तेषाम्. 'अम्मभूमगाणं' अमभूमिगानाम् केचन अकर्मभूमिगाः अकर्मभूमौ जायन्ते तेषाम्, 'अंबरदीरगाणं अन्तद्वीपकानाम् अन्तीषकेषु केचन जायन्ते तेपाम्, 'आरियाणं' आर्याणाम् के वनाऽऽर्या भवन्ति तेपाम् 'मिलक्खुयाणं म्लेच्छा: केचन जायन्ते तेषाम् 'वेसिं च णं तेषां च खलु अनेकपकाराणां मनुष्याणाम् 'अहावीएणं' यथा बीजेन-बीजमनतिक्रम्य यथावीनं तेन-स्ववीजाऽनुसारेण 'मागासेणं' यथावकाशेन-सावकाशाऽ सारेण उत्पचिर्भवति, तदुत्पत्तौ को हेतु स्तत्राह-'इत्थीए' इत्यादि । 'इत्थीए' खिin: 'पुरिसस्त य' पुरुषस्य च' 'कम्मकडाए जोणिए' कर्मकृतयोनौ-कर्मकायोनिरेव तेपामुत्पत्ती हेतुस्तत्र ते मनुष्याः समुत्सद्यन्ते इति भावः। एत्थ णं मेहुणपत्तियाए' अत्र-कर्मकृतयोनौ खलु मैथुन प्रत्ययिकः ‘णाम संनोगे समुपज्जइ' नामसंयोगः समु-पद्यते-उत्पत्तिकारणभूतयोनौ स्त्रियाः पुरु स्यि वा कम हेतुको मैथुनसंयोगो जायते, तादृशसंयोगाऽन. न्तरम् उत्पद्यमानाः 'ते दुह मो वि' ते-जीवा द्वयोरपि स्त्रीपुंसोः 'सिणेहं संचिणंति' स्नेहं सचिवन्ति, द्वयोरपि स्नेहस्य-स्निग्धभावस्याऽऽहारं कुर्वन्तीत्यर्थः । 'तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंपगत्ताए विउति' तत्र खलु जीवा। 'अनेक प्रकार के मनुष्यों का स्वरूप कहा है। वह इस प्रकार है-कोई मनुष्य कर्मभूमिज होते हैं, कोई अकर्मभूमिज होते हैं और कोई अन्तर्वीपज होते हैं। कोई आर्य होते हैं, कोई अनार्य-म्लेच्छ होते हैं। इन जीवों की उत्पत्ति अपने अपने बीज और अवकाश के अनुसार होती है। स्त्री और पुरुष का पूर्वकर्म के अनुसार निर्मित योनि में मैथुन प्रत्ययिक संयोग उत्पन्न होता है। उस संयोग के अनन्तर उत्पन्न होने घाले दोनों के स्नेह का आहार करते हैं। वे जीव वहां स्त्री रूप से, અનેક પ્રકારના મનુષ્યનું સ્વરૂપ કહ્યું છે. તે આ પ્રમાણે છે – કેઈ માણસ કર્મભૂમિ જ હોય છે. કોઈ અકર્મ ભૂમિ જ હોય છે. અને કેઈ અન્તર દ્વીપ જ હોય છે કેઈ અર્થ હોય છે કે અનાર્ય હોય છે. એટલે કે મ્યુચ્છ હોય છે. આ જીવની ઉત્પત્તિ પિત પિતાના બીજ અને અવકાશ પ્રમાણે થાય છે. સ્ત્રી અને પુરૂષને પૂર્વ કર્મ પ્રમાણે નિર્મિત નિમાં મિથુન • વિષયક સ યોગ ઉત્પન્ન થાય છે તે સંયોગ પછી ઉત્પનન થવાવાળા જીવ
અનેના નેહના આહાર કરે છે