Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकतानो कायमेव संकामन्ति । यथार्म यथः श्रुतम् । नायमस्ति नियमो यत् संझी संत्री एवं भवेत् । असंज्ञी च असंज्ञी एव भवेत्, कर्माऽधीनस्य हि वैचित्रयम् , कर्मचाऽऽकेवल. ज्ञानं स्वाधिकार न त्यजति, अत्यनन् जीवान् उच्चायचान् सदृशतया विसरसतया उत्त योभयतया परिभ्रामयति । 'जे एए संनी वा असंती वा सक्वे ते मिच्छायारा निचं पसहवि उवायचित्तदंडा, तं जहा पाणाड्याए जाय मिच्छादसणसल्छे' ये एते संझिनो वाऽसंज्ञिनो वा जीवा इनि शेषः, ते सर्वे. मिश्याचारा:-अदि. शुद्रांचाराः, अपत्याख्यानिस्वात् , नित्यं प्रशठरतिपातचित्तदण्डाः। इमे सर्वे जीवाः मिथ्याचारा स्तथैव सर्वदा शठतायुक्तधूर्तनायुक्तहिंसात्मकचित्तवृत्ते. धारणकर्तारः सन्ति । तथा-माणातिपाते यावद् , मिथ्यादर्शनशल्ये, प्राणाति. पातादारभ्य मिथ्यादर्शनशल्यान्तपापकर्मणि निरताः सन्तीति। 'एवं खन भगवया अक्वाए असंजए अविरए अप्पडिहयभपच्चर वायपावकम्मे सकिरिए एवं खल-अस्मात् कारणादेव भगना तीर्थकरेण अरु शता, असंयत:में भी उत्पन्न हो जाते हैं। ऐमा कोई नियम नहीं है कि संज्ञी जीव भवान्तर में संज्ञी के पर्याय में ही उत्पन्न हो और असंज्ञी जीव मरकर असंज्ञी ही हो। संज्ञी असंज्ञी आदि की विचित्रता कर्म के अधीन ही है, और जब तक मुक्ति प्राप्त न हो जाय तब तक उसका प्रभाव नष्ट नहीं हो सकता और जबतक कर्म का प्रभाव नष्ट न हो जाय तय तक उन जीवों को उच्च, नीच सदृश और विसदृश योनियों में घुमाता ही रहता है।
ये संज्ञी और असंज्ञी जीव, सभी अशुद् आचार वाले हैं, सदा शठता से युक्त हैं और हिंसात्मक चित्तवृत्ति को धारण करने वाले हैं। वे प्राणातिपात से लगाकर मिथ्यादर्शनशल्य तक के भी पापों में निरत होते हैं, इस कारण श्री तीर्थंकर भगवान् ने इन पाप में तत्पर નથી કે સંજ્ઞી જીવ ભવન્તરમાં સન્ની પર્યાયમાં જ હોય. સંસી, અસંજ્ઞા વિગેરેનું વિચિત્ર પણ કર્મને આધીન છે અને જ્યાં સુધી મુક્તિ પ્રાપ્ત ન થઈ જાય, ત્યાં સુધી તેનો પ્રભાવ નાશ પામતું નથી. અને જ્યાં સુધી કર્મનો સદુ પ્રભાવ નાશ ન પામે ત્યાં સુધી તે ને ઉંચ નીચ, કે સરખા અને વિસદૃશ નિયામાં ફેરવતા જ રહે છે.
આ સંજ્ઞી અને અસણી જીવ, સઘળા અશુદ્ધ આચારવ ળા છે. હમેશાં ધૂર્તપણથી યુક્ત છે, અને હિંસાત્મક ચિત્તવૃત્તિને ધારણ કરવાવાળા છે. તે એ પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધીના સઘળા પાપમાં તત્પર રહે છે, તે કારણે તીર્થંકર ભગવાને આ પાપમાં તત્પર રહેલા