Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०४
। सूत्रकृतामसूत्र जितानेव पदार्थान गृह्णन्ति, मान्ताहारा अवशिष्टान्येवाऽन्नानि गृहन्ति । 'अरसाहाराः जीरकादिरसव जितानेव आहारान् स्वीकुर्वन्ति, 'विरसाहारा:-विगतो रसो येषु तान् आहारान् । समाहरन्ति, रूक्षाहारा तुच्छाहारा:-चणकाद्याहारकाः 'अंतजीवी-पंतजीवी-अन्तजीदिनः-मान्तजीविनः अन्तमान्ताहारेणाऽऽजीविकां कुर्वन्ति 'आयवि. लिया' आचाम्लिका:-केचन सदैव आय म्बलं कुर्वन्ति, 'पुरिमडिया' पुरिमद्धिका:दिनस्यापरार्धे प्रहरद्वये एवाऽऽहारं कुर्वन्ति, 'निविग्गिया' निश्कृितिकाः-घृतादिविकृतिरहि ताऽऽहारकाः 'अमज्जमांसासिणो' अमद्यमांसाशिनः, मद्यमांसाभ्यामिह -'बुद्धि लुम्पति यद द्रव्यं मांसवृद्धिकरं तद त्यजेत्. उपलक्षणाद् मादकद्रव्यपरिहारः 'णो णियामरसभोई नो निकामरसभोजी-नित्यं रसमिश्रिताऽऽहारं न कुर्वन्ति । 'ठाणाइया' स्थानान्वित्ता:-सदा कायोत्सर्गकारिणः 'पडियाठाणाइया' प्रतिमास्था. नान्विता:-पतिमास्थानानि-द्वादश विधानि अभिग्रहविशेपाःतैः समन्विताः 'उक्कुडु ___ इनसे अतिरिक्त कोई अन्ताहारी मुनि भुंजी हुई वस्तु को ग्रहण करने वाले कोई प्रान्ताहारी-चचा खुचा आहार लेने वाले, तथा वासी आहार लेने वाले कोई रस वर्जित आहार लेनेवाले, कोई विरस आहार लेने वाले, कोई रुक्षाहारी, कोई तुच्छाहारी, कोई अन्त-प्रान्त जीवी, कोई सदैव आयंबिल, करने वाले, कोई पुरिमाई करने वाले अर्थात् दिन के दो प्रहर तक आहार न करने वाले, कोई घृत आदि की विकृति का त्याग करने वाले, मद्य-मांस का सेवन न करने वाले अर्थात् बुद्धि को भ्रष्ट करने वाले सभी मादक पदार्थो का त्याग करने वाले, प्रतिदिन रसमिश्रित आहार नहीं करने वाले, कायोत्सर्ग करने वाला, यारह प्रकार की प्रतिमाओं (अभिग्रहों) से युक्त, कोई उत्कुटुक आसन
આ શિવાય કેઈ આતાવારી-મુની શેકેલી વસ્તુને ગ્રહણ કરવાવાળા. કઈ પ્રાન્તાહારી-વ ઘડ્યો આહાર લેવાવાળા તથા વસી આહાર લેવાવાળા. કઈ રસવજીત આહાર લેવાવાળા કેઈ વિરસ આહાર લેવાવાળા. કોઈ રૂક્ષ આહાર લેવાવાળા કઈ તુચ્છ આહાર લેવાવાળા કેઈ અન્ત પ્રાન્ત જીવી. કેઈ હમેશાં આંબેલ કરવાવાળા, કેઈ પુરિમડૂઢ કરવાવાળા અર્થાત દિવસના બે પ્રહર સુધી આહાર ન કરવાવાળા. કેઈ ઘી વિગેરેની વિકૃતિને ત્યાગ કરવાવાળા, મદ્ય કે માંસનું સેવન ન કરનારા અર્થાત બુદ્ધિને ભ્રષ્ટ કરવાવાળા સઘળા માદક પદાર્થોનો ત્યાગ કરવાવાળા દરરોજ સરસ-આહાર ન કરવાવાળા કાયેત્સર્ગ કરવાવાળા, બાર પ્રકારની પ્રતિમાઓ (અભિગ્રહો) થી યુક્ત, કઈ