Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समग्रार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम्
३२९ यादृशो विस्तारेण विचारः कृतः 'तत्थर्ण इमाई तिन्नि तेवठ्ठाई तत्राऽमूनि त्रीणि त्रिषष्टानि त्रिपष्टयधिकानि, 'पावादुयसयाई भवंतीति मक्खायाई मावादुकशातानि भवन्ति इत्याख्यातानि प्रथममधर्मपक्षे त्रिषष्टयधिकत्रीणि शतानि-तेषामन्त वो भवतीति पूर्वाचार्यैः कथितम् 'तं जहा'. तद्यथा-'किरियावाईणं अकिरियावाईण अन्नाणियवाईण 'वेणइयवाईणं' क्रियावादिनाम्-अक्रियावादिनाम् अज्ञानवादि. नाम् विनयवादिनाम् एते परस्परं विवदमाना वादिनः भवन्ति ते वि' तेऽपि 'परि. निब्याणमाईसु' परिनिर्वाणमाहुः 'ते वि मोक्खमासु' तेऽपि मोक्षमाहुः ते सर्वेऽपि वादिनो मोक्षवादिनो भवन्ति, तथा-'ते लति सावगे' तेऽपि लपन्ति श्रावकान-तेऽपि स्वधर्मस्योपदेश स्व-स्वमतावलम्बिभ्यः कुर्वन्ति । ते विलयति सावइ. पारो' तेऽपि श्रावयितारो लपन्ति-स्वकीयधर्मस्योपदेष्टारो भवन्तीति सू. २५-४० . मूलम्-ते सव्वे पावाउया आदिगरा धम्माणं णाणापन्ना जाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणा. ज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किच्चा सव्वे एगओ चिटुंति। पुरिसे य सागणियाणं इंगलाणं पाइं बहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाझवसाणसंजुत्ते एवं वयासी-हं भो पावाउवा ! आइगरा धम्माणं णाणापन्ना जाव णाणा अज्झवसापा... पहले अधर्मस्थान का जो विचार किया गया है उसमें तीन सौ
सठ वादियों (पाखंडियों) का अन्तर्भाव हे। जाता है, ऐसा पूर्वाचार्यों ने कहा है। वे वादी इस प्रकार हैं-क्रियावादी अक्रियावादी, अज्ञानिक-अज्ञानवादी और विनयवादी । यह सब परस्पर में विवाद करने वाले वादी हैं। वे भी मोक्ष की प्ररूपणा करते हैं तथा अपनेअपने मतावलम्बियों को धर्म का उपदेश करते हैं ॥२५॥
પહેલા અધર્મ સ્થાનને જે વિચાર કરવામાં આવેલ છે. તેમાં ત્રણસો. ત્રેસઠ વાદિયા (પાખંડિ) ને અંતર્ભાવ થઈ જાય છે, એ પ્રમાણે પૂર્વાચાર્યો से छ. ते पाहायो । प्रभारी छ.-यावादी, मठियावाडी, भज्ञानि, -અજ્ઞાનવાદી અને વિનયવાદી છે. તેઓ પણ મોક્ષની પ્રરૂપણ કરે છે. તથા પિત પિતાના મતને અનુસરનારાઓને ધમને ઉપદેશ આપે છે. ભારપા -
म० ५२