Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
___७४०
सूत्रकृताशस्त्र संयमग्रहणात् पूर्व गृहस्थ:-न साधुः, दीक्षाधारणानन्तरं साधुः जातः न गृहस्था, दीक्षापरित्यागानन्तरं पुनरपि गृहस्थ एव जात: न तु साधुः! 'अरसमणेणं सद्धि णो कप्पंति समणाणं निग्गंयाणं संभुजित्तए' अश्रमणेन साधे नो कल्पन्ते श्रमणानां निर्ग्रन्थानां संमोक्तम् । साधवो नाऽभ्यवहरन्ति-अश्रमणेन सह। तादृशा चाराऽमावात् । ‘से एवं मायाणह णियंठा से एव मायाणियन्त्र' तदेवं जानीतनिर्ग्रन्थाः तदेवं ज्ञातव्यम्, एवमेव प्रसादि प्रत्याख्यानस्थलेऽपि सपर्याय. माश्रित्यैव प्रत्याख्यानं न तु द्रव्यमाश्रित्येति वोद्धव्यमिति गौतमोऽकथयत्साधून प्रतीति ।।सू०११-७८॥
म्लम्-भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, वयं णं चाउद्दसट्रमुविट्रपुणिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवं थूलगं अश्रमणों के साथ संभोग करना नहीं कल्पता है, क्योंकि उनका, आचार श्रमणों जैसा नहीं होता है। अतएव हे श्रमण निर्ग्रन्थों ! आप ऐसा समझिए आपको ऐसाही समझना चाहिए।
इसी प्रकार जिस श्रमणोपासक ने त्रस जीव की हिंसा का त्याग किया है, उसके लिए त्रस जीव हिंसा का विषय नहीं रहता। किन्तु जप वही जीव त्रस पर्याय त्याग कर स्थावर हो जाता है तो वह उसके त्याग का विषय नहीं रहता है । इस प्रकार प्रत्याख्यान पर्याय की अपेक्षा से होता है, द्रव्य की अपेक्षा से नहीं होना । ऐसा गौतमस्वामी ने उन निर्ग्रन्थों को समझाया ॥११॥ સંગ કરવાનું કલ્પતું નથી કેમકે–તેઓને આચાર શ્રમણે જે તે તેથી જ હે શ્રમણ નિર્ચ ! આપ એવું સમજ આપે એવું જ સમજવું જોઈએ, - આજ પ્રમાણે જે શ્રમણોપાસકે ત્રસજીવની હિંસાનો ત્યાગ કરેલ હોય, તેને માટે ત્રસ જીવ, હિંસાને વિષય બનતા નથી. પરંતુ જ્યારે એજ જીવ ત્રસ પર્યાયને ત્યાગ કરીને સ્થાવર બની જાય છે. તે પછી તે તેઓના ત્યાગનો વિષય રહેલું નથી. આ રીતે પ્રત્યાખ્યાન પર્યાયની અપેક્ષાથી થાય છે. દ્રવ્યની અપેક્ષાએ થતું નથી. આ પ્રમાણે ગૌતમસ્વામીએ તે નિગ્રન્થને સમજાવેલ છે. ૧૧