Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयावधिनी टीका द्वि. थु. अ. ७ गौतमस्य देशविरति धर्मादिसमर्थनम् ७७३ येषु श्रमणोपासकस्य 'आयाणसो आमरणंताएं' आदानश आमरणान्ताय दण्डो निक्षिप्तः, 'तेषु पञ्चायति' तेषु प्रत्यायान्ति, 'जेहिं समणोवासगस्स सुपच्च क्खायं भव' येषु श्रमणोपासकस्य सुमत्याख्यानं भवति, 'ते पाणा वि जान' ते प्राणा अयुच्यन्ते साच, 'अयं पि भेदे से णो णेयाउए भवई' अयमपि भेदः स नोको भवति । 'भगवं च णं उदाहु' भगवान् गौतमस्वामी च खल पुनरप्याह - 'ण एयं भूयं' नैवनम् यद्भवता कथ्यते । 'ण एवं भव्वं' नैवं भाव्यम् 'ण एवं भविस्संति' नैवं भविष्यन्ति भवन्ति च 'जगं तसा पाणा चोच्छिज्जिहिंति' यत् त्रसाः प्राणाः व्युच्छेत्स्यन्ति त्रसाः प्राणा व्युच्छिन्ना भविष्यन्ति, 'थावरा पाणा भविरसंति' स्थावराः माणाः भविष्यन्ति 'थावरा पाण/ वि वोच्छि निर्हिति तसा पाणा भविस्संति' स्थावरा अपि प्राणाः व्युच्छेत्स्यन्ति त्रसा भवियन्ति, 'अच्छिन्नेहिं तसथापरेहिं पाणेहिं' अव्युच्छिन्नेषु प्रसस्थावरेषु प्राणेषु 'जणं तुभे वा अन्नो वा' यत् खलु यूयं वा अन्यो वा 'एवं वदह' एवं वदय 'णत्थि
से के परियाए' नास्ति खलु स कोऽपि पर्यायः यत्र श्रावकमत्याख्यानं सफलं श्रावक का प्रत्याख्यान सुप्रत्याख्यान होता है । अतएव श्रावक का प्रत्याख्यान निर्विषय है, ऐसा कहना न्याय संगत नहीं हैं ।
भगवान् गौतम ने कहा- ऐसा कभी हुआ नहीं है ऐसा कभी होगा नहीं और वर्तमान में होता भी नहीं है कि इस संसार में स जीवों का विच्छेद हो जाय अर्थात् कोई स प्राणी ही नहीं रहे और संसार के समस्त प्राणी स्थावर ही हो जाएं । अथवा स्थावर जीवों का विच्छेद हो जाय और सब के मय त्रस प्राणी ही रह जाएं ! जब त्रस और स्थावर दोनों का ही सर्वधा विच्छेद नहीं होता तो यह कथन युक्तिसंगत नहीं है कि ऐसा कोई पर्याय ही नहीं है जहां श्रावक का
1
પ્રાણી છે, જેના શ્રાવકે વ્રત ગ્રડણુથી લર્ન તે મરણુપર્યન્ત દડદેવાના ત્યાગ કરેલ છે. તેઓમાં ઉત્પન્ન થાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે. તેથી જ શ્રાવકનું પ્રત્યાખ્યાન નિવિષય છે, તેમ કહેવુ. તે ન્યાયયુક્ત નથી.
ભગવાન ગૌતમ સ્વામી એ કહયું-આમ કયારે ય થયુ. નથી આમ કયારેય થશે નહી. અને વમાનમાં થતુ પણ નથો કે-આ સ’સારમાં સ જીવા ના વિચ્છેદ થઈ જાય અર્થાત્ કેાઈ ત્રસ પ્રાણી જ ન રહે, અને સસાર ના બધાજ પ્રશુી સ્થાવર જ હાય, અથા સ્થાવર જીવાને વિòઢ થાય, અને બધા ત્રસ પ્રાશુિચાજ રહી જાય. જ્યારે ત્રસ અને સ્થાવર અને ને જ સથા વિચ્છેદ થતા નથી, તે આપનું આ કથન યુક્તિયુક્ત નથી. કે