Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
• समयार्थबोधिनी टीका वि. श्रु. अ. ७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७२७ धर्मश्रवणप्रत्यय मुपसंक्रमेयुः ? हन्त उपसंक्रमेयुः । किं तेषां तथामकाराणां धर्मभारख्यातव्यः ?' हन्त आख्यातव्यः। ते चैवमुपस्थापयितुं यावत् कल्प्यन्ते ? हन्त कल्प्यन्ते। कि ते तथापकाराः कल्प्यन्ते संभोजयितुम् ? हन्त कल्प्यन्ते। ते खलु एतद्रूपेण विहारेण विहरन्तः तयैव यावदागारं व्रजेयुः ? हन्त व्रजेयुः। ते च तथापकाराः कल्प्यन्ते संभोजयितुम् ? नायमर्थः समर्थः ते ये ते जीवा: 'ये परतः नो कल्प्यन्ते संभोजयितुम्, ते ये ते जीवाः आराद कलप्यन्ते संभोज"यितुम्, ते ये ते जीवा ये इदानीं नो कल्प्यन्ते संमोजयितुम्, परतोऽश्रमणः आरात् श्रमणः इदानीमश्रमणः । अश्रमणेन साधैं नो कल्प्पन्ते श्रमणानां निम्रन्थानां सं मोक्तुं तदेव जानीत निन्याः । तदेवं ज्ञातव्यम् ॥०११-७८॥ ____टीका-'भगवं च णं उदाह' उदकं पेढालपुत्रं प्रति भगवान् श्रीगौतमस्वामी उदाह-मोवाच. "णियंठा खलु पुच्छियव्वा' निर्गन्थाः खलु मष्टच्या निन्थान् वयं पृच्छेम इति यावत् । 'आउसंतो' हे आयुष्मन्त उदकपमुखाः साधकः ? इह खलु 'संतेगइया मणुस्सा भवंति' इह सन्त्येकतये मनुष्या-भवन्ति । इह लोकेऽपि मनुजा एतादृशा भवन्ति, 'तेसिं च एवं वृत्तपुत्वं भवई' तेषां चएवमुक्तपूर्व भवति । ये एतादृशीं प्रतिज्ञां कुर्वन्ति 'जे इमे मुंडा भवित्ता आगाराओ अणगारियं पवइए' ये इमे मुण्डा भूत्वा अगारादनगारित्वं प्रव्रजन्ति, ये दीक्षा. मादाय गृहमुत्सृज्य साधवो भवन्ति । 'एसिं च णं आमरणताए दंडे णिक्वित्ते' एषां चाऽऽमरणान्तो दण्डो निक्षिप्तः-परित्यक्तः । एतेषां सधूनां मरणं यावत्मया हननं न कर्तव्यमिति प्रत्याख्यानं कृतमस्ति । 'जे इमे अगारमावसंति एएसिं णं आमरणंताए दडे णो णिक्खित्ते' ये इमे आगारमावसन्ति, एतेषामामर
'भगवं च णं उदाहु' इत्यादि ।
टीकार्थ-भगवान् श्रीगौतमस्वामी ने उदक पेढाल पुत्र से कहा-हम निग्रंन्धों से पूछते हैं कि हे आयुष्मन् उदक आदि निर्ग्रन्थो! इस लोक में ऐसे भी मनुष्य होते हैं जो इस प्रकार का त्याग करते हैं कि ये जो मुण्डित होकर गृह को त्याग कर अनगार हो गए हैं, उनकी मैं जीवन पर्यन्त हिंसा नहीं करूगा। और जो गृह में निवास करते है अर्थात्
'भगव च णं उदाहु' त्याह
ટીકાઈ–ભગવાન શ્રી ગૌતમ સ્વામીએ ઉદક પેઢાલપુત્રને કહ્યું કે હું નિર્ચ ને પૂછું છું કે-હે આયુષ્યનું ઉદક વિગેરે નિર્ગથ અણગારો ! આ લોકમાં એવા પણ મનુષ્ય હોય છે, જેઓ એ ત્યાગ કરે છે કે-જે આ મુંડિત થઈને ગૃહ ત્યાગ કરીને અનગારદશાને પ્રાપ્ત થઈ ગયા છે. તેમની હું જીવતા સુધી હિંસા કરીશ નહીં અને જે ઘરમાં નિવાસ કરે છે, અર્થાત ગુહસ્થ છે,