Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतास्त्र टीका-'वायाभिजोगेण' वागभियोगेन 'जमावहे ना' यदावहे 'णो तारिस' नो तादृशम् 'वायं' वाचम्-वचनं व्याख्यानम् 'उदाहरिज्जा' उदाहरेत, यथाविधाया वाचः प्रयोगेग पापोत्पत्तिर्भवेत् तथाविधा वाक् विदुपा सङ्कटकालेऽपि न वाज्या, सावया भाषाऽपि कर्मानुवन्धिनी कर्मकारण भवति । 'एवं वयणं' गुणाणं अट्ठाणं' एवम्-ईदृशं वचनम्-पिण्याकं पुरुषः पुरुषः पिण्याकमित्या. कारकम् गुगानास्थानम् । अतः-'दिक्खए' दीक्षितः पुरुषः 'एयमुरालं' एतद् उदार वचनम् ‘णो वूया' नो ब्रूयात् । यतो हि-सावधाचनप्रयोगेणाऽपि पापो. त्पत्तिर्भवत्येव, तस्मा-पिण्याकं पुरुषतया पुरुपं पिण्याकतया विवेकी पुपान्न घदेत् । एतादृशस्य भ्रममुद्वहतो वाग्जालस्य सावधमूलकत्वादिति ॥३३॥ - मूळम्-लद्धे अढे अहो एव तुम्भे,
जीवाणुभागे सुविचिंति एव । पिण्ड पुरुष है या पुरुष खलपिण्ड है, इस प्रकार का वचन गुणों का स्थान नहीं है । अतएव दीक्षित पुरुष ऐसा सारहीन यचन न योले ॥३३॥ . टीकार्थ--जिस वचन के प्रयोग से पाप उत्पन्न होता है, ऐसा वचन संकट के अवसर पर भी ज्ञानी पुरुप को नहीं बोलना चाहिए। सावध भाषा भी कर्मानुबन्धिनी होती है। पुरुष खल का पिण्ड है या खल का पिण्ड पुरुष है, इस प्रकार की भाषा गुणों का अस्थान है, गुणकारी नहीं है । अतएव जिसने दीक्षा अंगीकार की है, ऐसे पुरुष को इस प्रकार की सारशून्य भाषा का प्रयोग नहीं करना चाहिए, क्यों कि सावध भाषा से भी पाप उत्पन्न होता है, अतएव विवेकवान् पुरुष खलपिण्ड को पुरुष और पुरुष को खलपिण्ड न कहे। इस प्रकार का भ्रमजनक 'वारजाल पापमूलक है ॥३३॥ । અથવા પુરૂ ખેલપિંડ છે, આવા વચને ગુણેના સ્થાન રૂપ નથી જ તેથીજ દીક્ષિત પુરૂષે તેવા નિસાર વચન બેલવા ન જોઈએ. ૩૩. '' Jhy --२ क्यनना' प्रयोगथी. पा५ , उत्पन्न थाय छ, वा क्यन સંકટના સમયે પણ જ્ઞાની પુરૂષ બલવા ન જોઈએ. સાવદ્ય ભાષા પણ કેમનુબંધિની હોય છે. આવા પ્રકારની ભાષા ગુણેના સ્થાન રૂપ નથી. ગુણકારક નથી. તેથી જ જેણે દીક્ષા ધારણ કરેલ છે, એવા પુરૂષે આવા પ્રકારની સરિ વિનાની ભાષાને પ્રગ કરવો ન જોઈએ. કેમકે–સાવધ ભાષાથી પણ પાપ થાય છે. તેથી જ વિવેકી પુરૂષે ખલપિંડને પુરૂષ અને પુરૂષને ખલપિંડ કહેવા નહીં આવા પ્રકારની ભ્રમ જનક વાજોળ પાપોત્પાદક જ છે. તેમ સમજવું. ૩૩