Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Gor
सूत्रकृताङ्गसूत्रे ." टीका-उदका पेढालपुत्रः स्वाभिमतं सुपत्याख्यानस्वरूपं दर्शयति पराकृत्य पराभिमतं शास्त्रभिद्धं च स्वपत्याख्यानम् । 'एवं ण्हं पच्चखेवाणं सुपच्चक्खाय भवई' एवं खलु प्रत्यारत्यायतां सुप्रत्याख्यातं भवति । परन्तु-प एवं प्रत्याख्यान करोति तस्य सुप्रत्याख्यानं भवतीति । एवं ई पच्चक्खावेमाणं सुगच्चकखावियं भवइ' एवं खलु पत्याख्यानं कारयति-तदीयं प्रत्याख्यानं सुपत्याख्यापितमिति । 'एवं ते परं पञ्चवावेमाणा णातियरति सय पइण एवं प्रकारेण पर मत्याख्या. पंयन्तो नातिचरन्ति-नातिकामन्ति स्वकीयां प्रतिज्ञामिति । स्वाभिमतपत्या. ख्यानप्रकारं दर्शयति । 'णण्णस्थ आमिओगेणं गाहावइचोरग्गहणविमोकावणयाए नान्यत्राभियोगेन गाथापतिचोरग्रहणविमोक्षणतः 'तसभूएहिं पाणेहि णिहाय दर्ड' असभूतेषु माणेपु निहाय दण्डम् तत्र अभूत् भवति भविष्यतीति भूतः जीव इत्यर्थः, सपदोत्तरं भूतपदं निवेश्यम्-तथा च-'एवमेव सइ भासाए परकमे विज्जमाणे' - 'एवं ण्हं पच्चक्खंताण' इत्यादि।
टीका-उदक पेढाल पुत्र अपने अभीष्ट प्रत्याख्यान के स्वरूप को कहते हैं। इस प्रकार से प्रत्याख्यान करने वालों का प्रत्याख्यान, सुपत्याख्यान होता है और इस प्रकार से प्रत्याख्यान करने वालों का सुप्रत्याख्यान कराना कहलाता है। जो इस प्रकार प्रत्याख्यान कराते हैं, वे अपनी प्रतिज्ञा का उल्लंघन नहीं करते अब प्रत्याख्यान की वह विधि दिखलाते हैं- (जाभियोग को छोड़ कर माथापति चोर विमो. क्षण न्याय से सभूत अर्थात् वर्तमान काल में जो जीव स पर्याय में है, उनकी हिंसा का त्याग है। अभिप्राय यह कि 'त्रत' इस शब्द के आगे एक 'भूत' शब्द और लगा देना चाहिए । 'भू' शब्द जोड
'एव ह पच्चक्खताण' या
ટીક ઈ–ઉક પેઢાલપુત્ર પિતાને ઈષ્ટ પ્રત્યાખ્યાનના સ્વરૂપને બનાવે છે. તે આ પ્રમાણે છે–પ્રત્યાખ્યાન કરવાવાળાઓનું પ્રત્યાખ્યાન સુપ્રત્યાખ્યાન કહેવાય છે, અને આવા પ્રકારથી પ્રત્યાખ્યાન કરવાવાળાઓને સુપ્રત્યાખ્યાન કરાવવું તેમ કહેવાય છે જેઓ આવી રીતે પ્રત્યાખ્યાન કરાવે છે, તેઓ પિતાની પ્રતિજ્ઞાનું ઉલ્લંઘન કરતા નથી. હવે તે પ્રત્યાખ્યાનની વિધિ બતાવતાં કહે છે -રાજાભિયોગ–રાજા દ્વારા થયેલ વિદનને છોડીને ગાથાપતિ રવિક્ષણ ન્યાયથી વ્યસભૂત અર્થાત્ વર્તમાન કાળમાં જે જે ત્રસ પર્યાવમાં રહેલા છે. તેની હિંસાનો ત્યાગ કરેલ છે
કહેવાને આશય એ છે કે-વસ આ શબ્દની આગળ એક “ભૂત” શબ્દ