Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्र कमुने!शालकस्य संवादनि० '६२३ तम् 'इमे पुरिसेत्ति' अयं पुरुषइति मत्वा 'मूले विद्ध' शूले विद्याऽग्नौ 'पएज्जा' पचेत्, तया-'अलाउयं' अलावुकम् 'वावि' चाऽपि-अथवा 'कुमारएत्ति' कुमार इति मरवा शुले-आरोप्य पचेत् । सा-पुरुषः अन्यमपि-अन्य बुद्धया पचन् पाचयन् वा पाणिवहेण' प्राणिवधेन-प्राणिप्राणातिपातजनितदोषेण कर्मणा 'लिप्पई' लिप्यते इति 'अम्हं' अस्माकं-शाक्यानां मतम् । द्रव्यरूपेण पापाऽसमुपार्जनेऽपि भावतः पापोदयात्, तत्र तत्र कलुपिज्ञायां मनोवृतौ तत्कालुष्यमेव पापकारणं जायते ।
'. 'मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥२६॥ .. मूलम्-अहवा वि विभ्रूण मिलक्खू सूले,
पिन्नागबुद्धीइ नरं पएज्जा। कुमारं दावि अलावुयं, न लिप्पइ पाणिवहेण अम्हं ।२७। छाया - अथवापि विद्ध्वा म्लेच्छ: शुले पिण्याकबुद्धया नरं पचेत् ।
कुमारं वापि अल बुकमिति न लिप्यते माणिव धेनाऽस्माकम् ॥२७॥ छोड़ गया। बाद में म्लेच्छ वहां पहुंचा। उसने स्त्र से आच्छादित खलपिण्ड को देखा और 'यही वह पुरुप है ऐसा समझ कर शूल में वेध दिया और अग्नि में पकाया। अथवा कोई पुरुष तृवे को 'यह कुमार है' ऐसा मान कर शल में वेध कर पकाचे, तो वह पुरुष अन्य को अन्य समझ कर पचन पाचन करता हुआ प्राणातिपात के पाप से लिस होता है । यह हमारा मत है, क्योकि वहां द्रव्यप्राणातिपात न होने पर भी भाव प्राणातिपात होता है। हिंसा करने वाले की कलषित मनोवृत्ति ही इस पाप का कारण है। कहा भी है-'मन एच मनुष्याणाम्' इत्यादि।
मन ही मनुष्यों के बन्ध और-सोक्ष का प्रधान कारण है ॥२६॥ વરથી ઢાંકેલ ખલપિડને જોયું તે જોઈને આજ પુરૂષ છે, તેમ માનીને શૂળીમાં તેને વિધી દીધો અને તેને અગ્નિમા રાંધ્યો. અથવા કઈ પુરૂષ તુંબાને આ કુમાર , છે, તેમ માનીને શૂળમાં વી ધીને પકાવે તો તે પુરૂષ અન્યને અન્ય સમજીને , પચન પાચન કરતા થકા પ્રાણાતિપાતના પાપથી લિપ્ત થાય છે, આ અમારે મત છે કેમકે અહિયા દ્રવ્ય પ્રાણાતિપાત ન હોવા છતાં પણ ભાવ પ્રાણાતિપાત થાય છે હિંસા કરવાવાળાની મલીન મનોવૃત્તિ જ આ પાપનું કારણ छे ५ 'मन एव मनुष्याणाम्' त्यादि भन मेरा मनुष्याना मध અને મોક્ષનું મુખ્ય કારણ છે. મારા